Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३८
भगवतीमगे तथा जीवः जीवती प्राणान् धारयति ३ । तथा भविकाः भवसिद्धिका नैरयिकाः अनैरयिकाश्च ४ । केचित् एकान्तदुःखां वेदनां वेदयन्ति ५। नैरयिकादिवैमानिकान्ता जीवा आत्मशरीरक्षेत्रावगाढान् पुद्गलान् आत्मना आदाय आहरन्ति ६ । केवली इन्द्रियद्वारा न जानाति न पश्यति अपितु केवळज्ञानसामध्ये नैव सर्व जानाति पश्यति ७ । इति गाथार्थः ॥१॥
गौतमः तत् स्वीकरोति-'सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, इति ॥ सू०५॥
॥ इति षष्ठशतकस्य दशमोद्देशकः सम्पूर्णः ॥ ६-१० ॥ इति श्री-विश्वविख्यात-जगदल्लभ-पसिद्धवाचक-पञ्चदशभाषाकलित-ललित
कलापालापक-प्रविशुद्ध-गधपधनैकग्रंथनिर्मापक-वादिमानमर्दक-श्रीशाहूच्छत्रपति-कोल्हापुरराज-पदत्त "जैनशास्त्राचार्य" पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायां
"श्रीभगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां
व्याख्यायां षष्ठं शतकं सम्पूर्णम् ॥६॥ चैतन्य जीवरूप है इस प्रश्नका उत्तर दोनों में अभेद प्रकट कर दिया गया है यह द्वितीय विषय वर्णित हुआ जीव प्राणोंको धारण करता है यह तृतीय विषय वर्णित हुआ है भवसिद्धिक नैरयिकभी होते हैं और अनैरयिक भी होते हैं- यह विषय भी इसमें वर्णित हुआ है- कितनेक जीव एकान्ततः दुःखरूप वेदना का ही अनुभव करते हैं, नैरयिक से लेकर वैमानिक तक के जीव आत्मक्षेत्र में अवगाढ पुदगलों को आत्मद्वारा ग्रहण करके उन्हें अपने आहार का विषयभूत बनाते हैं, तथा केवली भगवान् इन्द्रियों द्वारा पदार्थों को नहीं जानते देखते हैं- ये सब भी विषय इस में वर्णित हुए हैं। अन्त में गोतम इस सब कथन को स्वतः प्रमाणभूत છવરૂપ છે? એવો પ્રશ્ન અને તેને ઉત્તર આપતા સૂત્રકારે બન્નેમાં અભેદ પ્રકટ કર્યો છે. (૩) જીવ પ્રાણેને ધારણ કરે છે, આ ત્રીજે વિષય છે. (૪) ભવસિદ્ધિક નૈરયિક પણ હોય છે અને અનેરયિક પણ હોય છે, આ ચેાથો વિષય સમજાવ્યું છે. (૫) કેટલાક છો એકાન્તતઃ અસાતવેદના-દુઃખરૂપ વેદનાને અનુભવ કરે છે. (૬) નારકથી લઈને વિમાનિક દેવ પર્યંતના જી આત્મક્ષેત્રમાં અવગાઢ પુદ્ગલેને આત્મદ્વારા ગ્રહણ કરીને તેમને પિતાના આહારરૂપે વાપરે છે. (૭) કેવલી ભગવાન ઈન્દ્રિ દ્વારા પદાર્થોને જાણતા દેખતા નથી. આ બધો વિષયેનું આ ઉદ્દેશકમાં પ્રતિપાદન કરવામાં આવ્યું છે.
શ્રી ભગવતી સૂત્ર : ૫