Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२४
भगवतीयत्रे आख्यामि, यावत्-भाषे, प्रज्ञापयामि, प्ररूपयामि यत-'अत्थेगइया पाणा, भूया, जीवा, सत्ता एगंतदुक्खं वेयणं वेयंति, आहच्च सायं' सन्ति एके केचित् प्राणाः, भूताः, जौवाः, सच्चा एकान्तदुःखरूपां वेदनां वेदयन्ति, आहत्य-विशिष्य कदाचिदित्यर्थः सातरूपां वेदनां वेदयन्ति, अथच 'अत्थे गइया पाणा, भूया, जीवा, सत्ता एगंतसायं वेयणं वेदयंति, आहच असायं वेयणं वेयंति' सन्ति एके केचन प्राणाः, भूताः, जीवाः, एकान्तसातां दुःखामिश्रितसुखरूपां वेदनां वेदन्ति, किन्तु आहत्य कदाचित् यसातां दुःखरूपां वेदनां वेदयन्ति, 'अत्थेगइया पाणा, भूया, जीवा, सत्ता वेमायाए वेयणं जाव परूवेमि' इस विषयमें मेरा तो ऐसा कथन है, ऐसा बोलना है, ऐसी प्रज्ञापना एवं प्ररूपणा है कि 'अत्थेगइया पाणा, भूया, जीवा, सत्ता, एगत दुक्ख वेयणं वेयंति, आहच सायं' कितनेक ऐसे प्राण, भूत, जीव और सत्य हैं जो एकान्तरूपसे दुःखरूपवेदनाको ही भोगते हैं परन्तु हां कदाचित् ही उनको ऐसा अवसर मिलता है कि जिसमें वे सातरूप सुखरूप-वेदनाका भी अनुभव कर लेते हैं। 'अत्थेगइयापाणा भूया जीवा सत्ता एगंतसायं वेयणं वेदयंति आहच्च असायं वेयणवेयंति' तथा कितनेक ऐसे भी प्राण, भूत जीव और सत्व हैं जो एकान्तरूपसे सुखरूप वेदना का ही अनुभव करते हैं-दुःखरूप वेदनाका अंश भी जिसमें मिश्रित नहीं होता है, परन्तु हां कभी ही एसा अवसर उन्हें भी प्राप्त हो जाता है कि जिसमें वे दुःखरूप वेदना का भी अनुभव करलेते है । 'अत्थेगइया पाणा, भूया जीवा, भिय्या (मसत्य) ४ छे. 'अहं पुण गोयमा! एवं आइक्वामि, जाव परूवेमि' હે ગૌતમ ! આ વિષયમાં હું તે એવું કહું છું, એવું વિશેષ કથનરૂપ પ્રતિપાદન કરૂ छु भने मेवी प्र३५ ४३ छु- अत्थेगइया पाणा, भूया, जीवा सत्ता, एगंत दुक्ख वेयणं वेयंति, आहच्च सायं seal lai j, भूत, ७२ मने सत्त्व હોય છે કે તે એકાન્તરૂપે દુઃખરૂપ વેદનાનું જ વેદન કરે છે, પરંતુ હા, કયારેક તેમને પણ એ અવસર મળે છે કે જ્યારે તેઓ સાતારૂપ – સુખરૂપ વેદનાને પણ અનુભવ ४२१ २ छ. 'अत्थेगइया पाणा, भूया, जीवा, सत्ता एगंतसायं वेयणं वेदयंति आहच्च असायं वेयणं वयंति' तथा 213 प्राण, भूत, १ मने सत्व मेi पy હોય છે કે જે એકાન્તરૂપે સાતારૂપ - સુખરૂપ વેદનાનો જ અનુભવ કરે છે. દુ:ખરૂપ વેદનાને અંશ પણ તેમાં મિશ્રિત રહેતો નથી–પરન્તુ કયારેક તેમને પણ એ અવસર પ્રાપ્ત થાય છે કે જ્યારે તેઓ દુઃખરૂપ વેદનાને (અસાતા વેદનાને) પણ અનુભવ કરી
શ્રી ભગવતી સૂત્ર : ૫