Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श. ६ उ.१० मु.३ अन्यतीर्थिकमतनिरूपणम् २२३ पाणा, भूया, जीवा, सत्ता, एगंतदुक्खं वेयणं वेयंति' एवं खलु अवश्य भावेन सर्वे प्राणाः, भूताः, जीवाः, सत्त्वाः, एकान्तदुःखाम् एकान्तदुःखं यस्यां सा तथाविधा सुखलेशवर्जिता, तां वेदनां वेदयन्ति-अनुभवन्ति, 'से कहमेयं भंते ! एवं ?' तत् हे भदन्त ! कथमेतत् एवम् ? अन्यतीथिकानामेतत् कथनं किं सत्यमेव ? इति प्रश्नः । भगवानाह-'गोयमा ! ज णं ते अण्णउत्थिया, जाव-मिच्छं ते एवं आईसु' हे गौतम ! यत् खलु ते अन्ययूथिका अन्यतीर्थिकाः यावत्-एवम्-आख्यान्ति, भाषन्ते, प्रज्ञापयन्ति, प्ररूपयन्ति यत्-सर्व प्राणाः, भूताः, जीवाः, सत्वाः, एकान्तदुःखां वेदनां वेदयन्ति, ते अन्यतीविका मिथ्या एवम् आहुः उक्तवन्तः 'अहं पुण गोयमा ! एवं आइकखामि, जाव-परूवेमि' हे गौतम ! अहं पुनः एवं वक्ष्यमाणप्रकारेण प्ररूपणा करते हैं कि- 'एवं खलु सव्वे पाणा, मव्वे भूया, सव्वे जीवा, सवे सत्ता, एगंतदुक्ख वेयणं वेयंति' समस्त प्राण, समस्त भूत, समस्त जीव और समस्त सत्त्व सुख के अंश से रहित एकान्तरूप से ऐसी दुःखरूप वेदना का ही अनुभव करते हैं- सो (से कमेयं भंते ! एवं) हे भदन्त ! ऐसा उनका कथन क्या ऐसा ही है- अर्थात क्या सत्य ही है ? -इस प्रश्न के उत्तर में प्रभु उनसे कहते हैंकि 'गोयमा' हे गौतम ! 'जं गं ते अण्णउत्थिया जाव मिच्छं ते एवं आहंसु' जो वे अन्यमतावलम्बीजन ऐसा कहते हैं, भाषण करते हैं, प्रज्ञापित करते हैं, प्ररूपणा करते हैं कि समस्त प्राण, भूत जीव और सत्त्व एकान्त दुःखरूप वेदनाको ही भोगते हैं सो उनका ऐसा कहना सर्वथा मिथ्या है । 'अहं पुणगोयमा ! एवं आइक्खामि सव्वे जीवा, सवे सत्ता, एगंतदुक्खं वेयणं वेयंति ' सभरत प्रा], समस्त ભૂત; સમસ્ત જીવ અને સમસ્ત સર્વ સુખના અંશથી રહિત એવી એકાન્ત દુઃખરૂપ वनानी १ अनुभव रे छे. त। (कहमेयं भंते ! एवं?) महन्त! तेभर्नु આ પ્રકારનું કથન શું સત્ય છે? ગૌતમ સ્વામીને પ્રશ્નનો ઉત્તર આપતા મહાવીર પ્રભુ ४९ छ । 'गोयमा' गौतम! 'जंणं ते अण्णउत्थिया जाव मिच्छं ते एवं आहंस' मन्यमताली ने मेरे ४७ छ, मेरे माप रे छ; એવી જે પ્રજ્ઞાપના કરે છે અને એવી છે પ્રરૂપણ કરે છે કે સમસ્ત પ્રાણ, ભૂત, જીવ અને સત્ત્વ એકાન્ત દુઃખરૂપ અશાતવેદનાનું જ વેદન કરે છે, તે તેમનું કથન સર્વથા
શ્રી ભગવતી સૂત્ર : ૫