Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२०
भगवतीसूत्रे
आहच्च असायं, पुढविक्काइया, जाव- मणुस्सा वेमायाए वेयणं वेयंति आहच्च सायसमायं से तेणद्वेणं० ॥ सू. ३ ॥
खलु
छाया - अन्ययूथिकाः खउ भदन्त ! एवम् आख्यान्ति यावत्-प्ररूपयन्तिएवं खलु सर्वे प्राणाः, भूताः, जीवाः, सच्चाः एकान्तदुःखां वेदनां वेदयन्ति, तत् कथमेतत् भदन्त ! एवम् ? गौतम ! यत् ते अन्ययूथिकाः, यावत् मिथ्या ते एवम् आहुः, अहं पुनर्गौतम ! एवम् आख्यामि, यावत्-मरूपयामि - अस्त्येकका अतीर्थिक वक्तव्यता
'अण्णउत्थियाणं भंते !" इत्यादि ।
सूत्रार्थ - (अण्णउत्थियाणं भंते ! एवं आइक्वंति, जाव परुवेंति, एवं खलु सव्वे पाणा, सव्वे भूया, सब् जीवा, सव्वे सत्ता, एत दुख वेयणं वेयंति से कह मेयं भंते ? एवं ) हे भदन्त ! अन्यतीर्थिकजन इस प्रकार से कहते हैं, यावत् प्ररूपणा करते हैं कि समस्त प्राण, समस्त भूत, समस्त जीव, समस्त सत्व एकान्त दुःखरूप वेदना को भोगते हैं तो हे भदन्त ! उनका ऐसा कहना क्या सत्य है ? ( गोयमा) हे गौतम! (जं णं ते अण्णउत्थिया जावगिच्छं ते एवं आहंसु ) जो वे अन्य यूधिक ऐसा कहते हैं यावत प्ररूपणा करते हैं- सो वे सब असत्य कहते हैं । ( अहं पुण गोयमा ! एवं क्खामि, जाव परूवेमि, अत्थेगइया पाणा, भूया, जीवा सत्ता, एगत અન્યતીથિ કવક્તવ્યતા
आइ
'अण्णउत्थियाणं भते ! छत्याहि
सूत्रार्थ - ( अण्णउत्थियाणं भंते ! एवं आइक्खति, जाव परूवेंति, एवं खलु सव्वे पाणा, सब्वे भूया, सच्चे जीवा, सच्चे सत्ता, एगंतदुख वेयण' वेयंति से कहमेय भंते ! एवं ?) हे महन्त ! અન્ય તીર્થંકા એવું કહે છે, એવી પ્રરૂપણા કરે છે કે સમસ્ત પ્રાણ, સમસ્ત ભૂત, સમસ્ત જીવ અને સમસ્ત સત્ત્વ એકાન્ત દુઃખરૂપ વેદના (સુખના અંશથી પણ રહિત હૈાય એવી દુઃખરૂપ વેદનાને) लोगवे छ. तो हे महन्त ! तेमनुं ते उथन शुं सत्य छे ? [ गोयमा ! ] हे गौतम! [जं णं ते अण्णउत्थिया जाव मिच्छ्रं ते एवं आहंसु ] ते अन्य यूथ है। खे જે કહે છે, ભાખે છે, પ્રજ્ઞાપના કરે છે અને પ્રરૂપણા કરે છે, તે બધું તે અસત્ય
छ. (अहं पुण गोयमा ! एवं आइक्खामि, जाव परूवेमि, अत्थेगइया पाणा,
શ્રી ભગવતી સૂત્ર : પ