Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पमेयचन्द्रिका टीका श.६ उ.१० सू.३ अन्यतीर्थिकमतनिरूपणम् २१९ नैरयिकः, स्यात कदाचित् अनैरयिकोऽपि, एवं नैरयिकोऽपि च स्यात्कदाचित् भवसिद्धिकः, स्यात् कदाचित् अभवसिद्धिकोऽपि भवेत् , ‘एवं दंडओ, नाव-वेमाणियाणं' एवं नैरयिकस्य भवसिद्धिकेन सह आलापकवदेव दण्डको ज्ञातव्यः यावद्-वैमानिकानाम् ।। सू० २ ॥
अन्यतीर्थिकवक्तव्यता।। मूलम्-अण्णउत्थियाणं भंते ! एवं आइक्खंति, जावपरूवेंति एवं खलु सव्वे पाणा, भूया, जीवा, सत्ता एगंतदुक्खं वेयणं वेयंति, से कहमेयं भंते! एवं? गोयमा! जपणं ते अण्णउत्थिया, जाव-मिच्छं ते एवं आहंसु, अहं पुण गोयमा ! एवं आइक्खामि, जाव-परूवेमि-अत्थेगइया पाणा, भूया, जीवा, सत्ता; एगंतदुक्खं वेयणं वेयंति, आहच्च सायं, अत्थेगइया पाणा, भूया, जीवा, सत्ता एगंतसायं वेयणं वेयंति, आहञ्च असायं वेयणं वेयंति, अत्थेगइया पाणा, भूया, जीवा, सत्ता वेमायाए वेयणं वेयंति, आहन्च सायमसायं । से केणट्रेणं. ? गोयमा! नेरइया एगंतदुक्खं वेयणं वेयंति, आहच्च सायं, भवणवइ-वाणमंतर-जोइस-वेमाणिया एगंतसायं वेयणं वेयंति यिक भी हो सकता है इसी तरह 'नेरइए वि य सिय भवसिदिए सिय अभवसिद्धए' जो नैरयिक होता है वह भी भवसिद्धिक भी हो सकता है और अभवसिद्धिक भी हो सकता है। 'एवं दंडओ जाव वेमाणियाणं' नैरयिक के भवसिद्धिक के आलापक को तरहसे ही यावत् वैमानिकों तक का दण्डक जानना चाहिये ॥सू० २॥
पर डा श: छे, मे प्रमाणे नेरइए विय सिय भवसिद्धिए, सिय अभवसिद्धिए' જે નારક હેય છે તે કયારેક ભવસિધ્ધિક પણ હોઈ શકે છે અને કયારેક અભવસિધિક ५ ५ . एवं दंडओ जाव वेमाणियाणं' यिना मसिbus આલાપકની જેમ જ વૈમાનિકે પર્યન્તના દંડકના આલાપકે પણ સમજવા | સૂ. ૨ |
શ્રી ભગવતી સૂત્ર : ૫