Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका. श. ६. उ.७ सू. ३ उपमेयकाल - स्वरूपनिरूपणम् ७७
"
अत्र तृतीयार्थे षष्ठी तेन षष्ठी तेन एकाहिकादिसप्तरात्रपर्यन्तमरूढैबलाग्र कोटिभिः = बालाग्रखण्डैः देव कुरूत्तरकुरुसम्बन्धिभिः 'संमद्वे, संनिचिए, भरिए वालाग्गकोडीणं' संसृष्टः आतटव्याप्तः संनिचितः प्रचयविशेषात् निविडः सम्यक् पूरितः, भृतः परिपूर्णश्च बालागकोटिभिः स पल्यो भवेदित्यर्थ । तत्र शिरोमुण्डनानन्तरम् एकस्मिन् दिने देर्येण यावत्प्रमाणत्वेन दृद्धिं पासा एकाहिकमरूढा उच्यते । एवं द्वद्या हिकादिप्ररूढा बोध्याः । कीदृशानि तानि बालाग्राणीत्याह - ' तेणं वालग्गे णो अग्गी दहेज्जा' तानि खलु बालाग्राणि नो अग्निर्दहेतु अत्यन्त निविडतया व्याप्तत्वेन तत्र अग्न्यादेरपि प्रवेशाऽसंभवात् अत एव 'णो बाउ हरेज्जा' नो वा वायुस्तानि वासाग्राणि हरेद्, अत्यन्त सघनतया सं निविष्टत्वेन गुरुत्वापन्नतया वायुनाऽपि हरणा संभवात् एवं 'णो कुत्थेज्जा' नो कुध्येयुः तानि वासाग्राणि प्रचयविशेषात्शुषिराभावात - वायोः प्रवेशासम्भवाच नासारतां प्राप्नुयुः, अतएव ' णो परि बाउहरेज्जा' उस पल्य में इन बालाग्रोंको इस ढंगसे भरना चाहिये इस रूपसे खूब सघन कर भरना चाहिये कि जिससे उसमें अग्निका भी प्रवेश नहीं हो सके तथा वायुभी उन बालाग्रोंको उसमेंसे न उडा सके । यह बात तभी बन सकती है कि जब वे बाल उसमें इस तरह से सधनकर भरे जायें कि जिससे वहां जरा सा भी छिद्र न रह सके । तथा जबवे कूटर कर वहाँ सघनरूपमें हो जावेंगे तो उनका एक ऐसा विशाल ढगला सा बन जावेगा कि जिसे वायुभी नहीं उड़ा सकेगी 'णो कुत्थेज्जा' जब उन बालाग्रोंका एक प्रचयविशेष ढगला जैसा बन जावेगा तो वहां छेदका तो नाम ही नहीं रहेगा अतः वायुके प्रवेशके अभावसे वे बालाग्र कुथित भी नहीं हो सकेंगे
તે પલ્યમાં તે ખાલાગ્નોને એવાં ખીચેખીચ ભરવા જોઇએ કે જેથી તેમાં અગ્નિ પ્રવેશ કરી શકે નહી, અને વાયુ પણ તેમને તે પથ્યમાંથી ઉડાડી શકે નહી. જો અગ્નિને તેમાં પ્રવેશ ન થાય તે તે કેશાગ્રોને મળવાના ભય રહેતા નથી, અને વાયુ તેમાં પ્રવેશી ન શકે તે તે ખાલાગ્નો ઊડી પણ જતાં નથી. એવું ત્યારે જ ખની શકે કે જ્યારે તે ખાલાગ્રાને તે પક્ષ્યમાં ઠાંસી ઠાંસીને, કોઇ વજનદાર વસ્તુ વડે ફૂટી ફૂટીને ભરવામાં આવેલા હોય, અને એ રીતે તે ખાલાગો એક સઘન (નક્કર) ઢગલારૂપ બની गया होय. 'णो कुत्थेज्ज।' न्यारे ते मादाओ त्यां ये सघन ढगलाइ जनी
શ્રી ભગવતી સૂત્ર : પ