Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८९
प्रमेयचन्द्रिका टीका श. ६ उ. ९ . ३ देवज्ञानाज्ञानस्वरूपनिरूपणम् अविशुद्धलेश्यस्य मिथ्यादृष्टित्वेन ज्ञातुमशक्यत्वात् इति तृतीयो विकल्पः ३ । अथ चतुर्थ विकल्पमाह - 'अविसुद्धलेस्से णं भंते देवे समोहरणं अप्पाणेणं विशुद्धलेस्सं देवं देवि अण्णयरं जाणइ, पासइ ? णो इणट्टे समट्ठे ' गौतमः पृच्छति - अविशुद्ध लेश्यः खलु भदन्त ! देवः समवहतेन आत्मना विशुद्धलेश्यं देव, देवीम्, अन्यतरं वा जानाति, पश्यति ? भगवानाह - नायमर्थः समर्थः, तस्यापि विभङ्गज्ञानित्वेन ज्ञातुमशक्यत्वात् ४ । अथ पञ्चममाह - ' अविसुद्ध लेर से णं भंते! देवे समोहयाऽसमोहरणं अप्पाणेणं अविशुद्धलेस्सं देव देवि अण्णयरं जाइ, पासइ ? णो इणट्टे समट्टे' गौतमः पृच्छति - अविशुद्धलेइयः खलु भदन्त ! देवः समवहताऽसमवह तेन = उपयुक्ताऽनुपयुक्तेन आत्मना अविशुद्धलेश्य देव देवीम् अन्यतरं जानाति, पश्यति ? भगवानाह - नायमर्थः समर्थः एतस्यापि मिथ्यादृष्टित्वेन ज्ञातुमशक्यत्वात् ५ । अथ षष्ठमाह - 'अविसुद्धले सेणं भंते ! देवे समोहया समोहर णं अप्पाणेणं त्रिसुद्धलेस्सं देवं देवि अण्णय रं जाणइ, पासइ ? णो इणड्डे समट्ठे' गौतमः पृच्छति - अविशुद्धलेश्यः खलु इसका भी कारण यही है कि वह मिथ्यादृष्टि होने के कारण उन्हें जानने की शक्ति से विकल कहा गया है। यह पांचवां भंग है । अब छठे भंगरूप विकल्प के विषय में 'अविसुद्धलेस्से णं भंते! देवे समोहयाऽसमोहरणं अप्पाणेणं विसुद्धलेस्सं देवं देवि अण्णयरं जाणइ पासह' गौतमने यह प्रश्न किया कि हे भदन्त ! अविशुद्धलेश्यावाला देव उपयुक्त अनुपयुक्त आत्मा द्वारा विशुद्धलेइयावाले देव को या देवी को या अन्य किसी को भी क्या जानता और देखता है ? इसके उत्तर में प्रभु कहते हैं कि 'णो इणट्टे समट्ठे' हे गौतम! यह अर्थ समर्थ नहीं है । क्यों कि अविशुद्धलेइयावाला देव मिथ्यादृष्टि નથી. કારણ કે તે મિથ્યાષ્ટિ હોય છે, તેથી તેમને જાણવાની શકિત તેનામાં હાતી નથી. આ પાંચમા ભંગ છે. હવે છઠ્ઠા લંગરૂપ વિકલ્પના વિષયમાં આ પ્રમાણે પ્રશ્ન वामां आवे छे - 'अत्रिसुद्धलेस्सेणं भंते ! देवे समोहयाऽसमोहरणं अप्पाणेणं विद्धलेस्सं देवं देवि अण्णयरं जाणइ पासs ?' डे लन्त ! अविशुद्ध सेश्यावाणी દેવ ઉપયુકત અનુપયુકત આત્મા દ્વારા વિશુદ્ધ લેશ્યાવાળા દેવને, દેવીને, અથવા એવાં જ અન્ય કાઇને પણ શું જાણી શકે છે અને દેખી શકે છે? ઉત્તર'णो इणट्टे सम े' हे गौतम! मे बात सलवी शक्ती नथी, आशु डे शुद्ध લેશ્યાવાળા દેવ મિથ્યાદૃષ્ટિ ડાય છે. તેના આત્મામાં મિથ્યાત્વ વર્તમાન હાવાને કારણે તેમને જાણવા માટેના વાસ્તવિક બેધ તે દેવમાં ઉત્પન્ન થઇ શકતા નથી.
શ્રી ભગવતી સૂત્ર : પ