Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९८
भगवतीसूत्रे नैरयिकाणाम् आहारपुद्गलाः । तथैव यावत्-वैमानिकानाम् । केवली इन्द्रियद्वारा जानाति नवा ? इति प्रश्नः । इन्द्रियद्वारा केवली न जानाति इत्युत्तरम् । केवलिनः अभिमतज्ञानं निर्वृतदर्शनम् आवरणरहितदर्शनम् । संग्रहगाथा ॥
षष्ठशतकस्य दशमोद्देशक:-अन्यतीथिकवक्तव्यता । ___ मूलम्-'अण्णउत्थिया णं भंते ! एवं आइक्खंति, जाव परूवेंति, जावइया रायगिहे नयरे जीवा, एवइयाणं जीवाणं णो चकिया कोइ सुहं वा, दुहं वा, जाव-कोट्टिमायमवि, निप्पावमायमवि; कलममायमवि मासमायमवि मुग्गमायमवि जयामायमवि लिक्खामायमवि अभिनिव हेत्ता उवदंसित्तए-से कहमेयं भंते ! एवं ? गोयमा ! जं णं ते अण्णउत्थिया एवं आइक्खंति, जाव-मिच्छं ते एवं आहंसु, अहं पुण गोयमा! एवं आइक्खामि, जाव-परूवेमि-सबलोए वि यणं सवजीवाणं णो चकिया, केइ सुहं वा; तं चेव, जाव-उवदंसित्तए । से केणटेणं ? गोयमा ! अयं णं जंबुद्दीवे दीवे, जाव विसेसाहिए परिक्खेवेणं पण्णत्ता, देवेणं महिडिए; जाव-महाणुभागे एगं महं, सविलेवेदन करते हैं ऐसा कथन तथा इस कथन में उन जीवों का नामनिर्देश नैरयिक जीवों के आहारपुद्गलों का कथन यावत् वैमानिकों के आहारपुद्गलौ का कथन केवली भगवान् इन्द्रियों द्वारा जानते है या इन्द्रियों द्वारा नहीं जानते है ऐसा प्रश्न केवली भगवान् इन्द्रियों द्वारा नहीं जानते हैं एसा उत्तर केवली का ज्ञान अमितअपार है निर्वृत दर्शन हैं अर्थात् आवरणरहित दर्शन है। संग्रहगाथा । માટે તે દરેક પ્રકારના જીવોને નામનિદે શ. નારકના આહાર પુદગલેનું કથન, વૈમાનિક પર્યન્તના જીવના આહાર પુગલોનું કથન. પ્રશ્ન- “કેવલી ભગવાન ઈન્દ્રિય દ્વારા જાણે છે કે ઈન્દ્રિ દ્વારા જાણતા નથી?” ઉત્તર- ‘કેવલી ભગવાન ઈન્દ્રિયો દ્વારા જાણતા નથી. તેમનું જ્ઞાન અમિત. (અમર્યાદિત–અપાર) હોય છે અને તેઓ આવરણ રહિત इश नवाजा हाय छ- (निवृत शनाय ) अj ४थन- सड था
શ્રી ભગવતી સૂત્ર : ૫