Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.६ उ.१० सू.१ अन्यतीथिकमतनिरूपणम् २०३ जाव-परूवें ति' गौतमः पृच्छति,-हे भदन्त ! अन्यथिका:-अन्यतीथिकाः खलु एवं वक्ष्यमाणप्रकारेण आख्यान्ति कथयन्ति यावत-मरूपयन्ति प्ररूपणां कुर्वन्ति, यावत्करणात् 'भाषन्ते, प्रज्ञापयन्ति' इति संग्राथम् । तेषां वक्तव्यविषयमाह-'जावइया रायगिहे नयरे जीवा' यावन्तो राजगृहे नगरे जीवा वर्तन्ते 'एवइयाणं जीवाण णो चकिया कोइ सुहवा, दुईवा,' एतावतां राजगृहनगरस्थानां सर्वेषां जीवानाम् न शक्नुयात् कोऽपि पुरुषः सुखं वा, दुःखं वा उपदर्शयितुम् , इत्यग्रेण सम्बन्धः । कियत्परिमितमित्याह-जाव-कोलट्ठिगमायमवि, । निप्पाचमायमवि, कलममायमवि' अधिकम् , अधिकतरम् , अधिकतमं तु दूरे आस्ताम् , प्रत्युत यावत् कोलास्थिकमात्रमपिबदरगुटिकामात्रमपि, निष्पात्रमात्रमपि वल्लवणकप्रमाणमपि कळायमात्रमपि 'मटर' इति भाषा प्रसिद्धस्य प्रमाणमात्रमपि 'मासमायमवि, मुग्गमायमवि, जूयामायमवि, लिक्खामायमवि, अभिनिवदृत्ता, उवदंसित्तए' माष-मात्रमपि माष-'उडद' इति भाषामसिद्धम् मुद्गमात्रमपि मुद्ग (मुंग इति भाषापसिद्धम् ) यूका'अण्णउत्थिया णं भंते ! एवं -आएक्खंति, जाव परुवेंति' हे भदन्त ! अन्य तीर्थिकजन जो ऐसा कहते हैं यावत् प्ररूपित करते है-यावत् शब्द से भाषण करते हैं, प्रज्ञापित करते हैं कि 'जावइया रायगिहे नयरे जीवा' कि जितने भर भी जीव राजगृह नगर में हैं 'एवइयार्ण जीवाणं कोइ सुहं वा दुहं वा' इन सब जीवों के सुख को अथवा दुःख को कोई भी जीव अधिक, अधिकतर और अधिकतम की तो बात हो क्या है 'जाव कोलढिगमायमवि, निप्पावमायमवि, यावत् बेर की गुठली जितना भी वाल के या चना के जितना भी 'कलममायमवि' मटर के जितना भी, 'मासमायमवि' उडद के जितना भी, 'मुग्गमायमवि' मूंग के जीतना भी, "जूयामायमवि' यूका-जूं के भंते! एवं आइक्खंति, जाव परूवेंति ' हे महन्त ! भन्यमतवाहीनी मेरे કથન કરે છે, એવું જે ભાષણ કરે છે, એવી જે પ્રજ્ઞાપના કરે છે અને એવી જે પ્રરૂપણા ४रे छ'जावइया रायगिहे नयरे जीवा' गृह नगरमा २८i | छ. 'एवइयाणं जीवाणं कोइ मुहंवा दुहवा' ते समरत लवानां सुमने मथवाड:मने કેઇપણ વ્યકિત અધિક, અધિકાર, અને અધિકતમની તે વાતજ શું કરવી. 'जाव कोलटिगमायमवि, निप्पावमायमवि', परन्तु मारना जिया रेटा, ३ पास अथवा या रेसा, 'कलममायमवि' १८ २८, 'मासमायमवि। म४२८, 'मुग्गमायमवि' भा २८९, 'जयामायमवि' यू. (५) रेटला,
શ્રી ભગવતી સૂત્ર : ૫