Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेषचन्द्रिका टीका २.६ उ. १० मु. १ अन्यतीर्थिकमतनिरूपणम् २०१ द्वीपो द्वीपः, यावत-विशेषाधिकः परिक्षेपेण प्रज्ञप्तः । देवः खलु महर्द्धिकः, यावत्-महानुभाग: एकं महान्तं, सविलेपनं, गन्धसमुद्गकं गृहीत्वा तम् अवदारयति, तम् अवदार्य यावत्-इदमेवं कृत्वा केवलकल्पं जम्बूद्धीपं द्वीप त्रिभिश्चप्पटिकानिपातैत्रिमप्तवारम् अनुपर्यटय खलु शीघ्रम् आगच्छेत् , तत् नूनं गौतम ! स केवलकल्पो जम्बूद्वीपो द्वीपस्तैर्घाणपुद्गलैः स्पृष्टः ! (अयं णं जंबुद्दीवे दीवे जाव विसेसाहिए परिक्खेवेणं पण्णत्ता) जो यह जंबूदीप नामका द्वीप है कि जो यावत् परिक्षेप से विशेषाधिक है ८ देवे णं महिइढिए जाव महाणुभागे-एगं महं सविलेवणं गंधसमुग्गयं गहाय तं अवद्दालेइ, तं अवद्दालेत्ता जाव इणामेव कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहि तिसत्तक्खुत्तो अपरियहित्ताणं हव्वं आगच्छेज्जा) इसमें कोइ एक महर्द्धिक यावत् महाप्रभाववाला देव एक विशाल विलेपनयुक्त गंधद्रव्य से भरे हुए डब्वे को लेकर खोले और खोलकर यावत् वह देव यह चला-यह चला इस प्रकार से उतावला बनकर इतने मात्र समय में कि जितना समय ३ तीन चुटकी बजाने में लगता है इस संपूर्ण जंबद्वीप का २१ बार चक्कर लगाकर अपने स्थानपर आजावे, (से णं गोयमा! से केवलकप्पे जंबूद्दीवे दीवे तिहिं घणपोग्गलेहिं फुडे) तो हे गौतम ! इस प्रकार की उसकी क्रिया से वह सम्पूर्ण जम्बुद्धीप उन गंधपुद्गलों से 3 गौतम ! अयं णं जंबूद्दीवे दीवे जाव विसेसाहिए परिक्खेवणं पण्णता) मा पूढी५ नाभन ५ (यावत) परिपनी अपेक्षा विशेषाधि छे. (देवे गं महिडूढीए जाच महाणुभागे एगं महं सविलेवणं गंधसमुग्गयं गहाय तं अवदालेइ, तं अवदालेत्ता जाव ईणामेव कटु केवलकप्पं जंबुद्दीव दीव तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अपरियट्टित्ताणं हळां आगच्छेज्जा) वे मे भद्धि भाति, भडा- प्रभावशाली આદિ વિશેષાવાળો દેવ, તેમાં (તે જંબૂદીપમાં) એક વિશાળ વિલેપનયુક્ત ગંધદ્રવ્યથી ભરેલા ડમ્બાને લઈને ખેલી નાખે, અને તેને ખેલી નાખીને ઘણીજ શીવ્ર ગતિથી ચાલવા માંડે. તે એટલી બધી શીધ્ર ગતિથી ચાલે કે ઉપર્યુકત પરિધીવાળા વિશાળ જંબૂદીપની, ત્રણ ચપટી વગાડતા જેટલો સમય લાગે એટલા समयमां, २१ पा२ प्रक्षिशन पाताने स्थान पाछ। भावी य. ( से गृणं गोयमा ! से केवलकप्पे जंबुद्दीवे दोये तिहि घणपोग्गलेहि फुडे) તે હે ગૌતમ ! આ પ્રકારની તેની તે ક્રિયાથી શું સંપૂર્ણ જંબુદ્વીપ તે ગંધપુદગલેથી
શ્રી ભગવતી સૂત્ર : ૫