Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९२
भगवतीसूत्रे पश्यति ? भगवानाइ-'हंता, जाणइ, पासइ?' हे गौतम ! हन्त, सत्यम् विशुद्धलेश्यो देवः सम्यग्दृष्टित्वात् उपयुक्तत्वाच अविशुद्धलेश्यं देवं देवीम् अन्यतरं जानाति पश्यति ?। (१) 'विसुद्धलेस्सेणं भंते ! देवे समोहएणं अप्पाणेणं विसुद्धलेस्सं देवं देवि अण्णयरं जाणइ, पासइ ?' गौतमः पृच्छतिविशुद्धलेश्यः खलु भदन्त ! देवः समवहतेन आत्मना विशुद्धलेश्यं देवं देवीम् अन्यतरं जानाति पश्यति ? भगवानाह-'हंता, जाणइ पासइ!' हे गौतम ! हन्त, सत्यम् , विशुद्धलेश्यो देवः सम्यग्दृष्टित्वात् उपयुक्तत्वाञ्च विशुद्धलेश्य देवं जानाति पश्यति १० (२)। अथ एकादशमाह-'विसुद्धलेस्से णं भंते ! देवे समोहयाऽसमोहएणं अविसुद्धलेस्सं देवं देविं अण्णयरं जाणइ, पासइ ? में प्रभु उनसे कहते हैं कि 'हंता जाणइ पासई' हां, गौतम ! जानता देखता है। तात्पर्य कहनेका यह है कि विशुद्धलेश्यावाला होनेके कारण वह देव सम्यग्दृष्टि होता है तथा जब वह उपयुक्त अवस्था. वाला होता है तब वह उस अवस्थामें उन्हें जानता देखता है। दशवां विकल्प इस प्रकार से है 'विसुद्धलेस्से णं भंते ! देवे समोहएण अप्पाणेणं विसुद्धलेस्सं देवं देवि अण्णयर जाणइ पासई' हे भदन्त ! विशुद्ध लेश्यावाला देव उपयुक्त आत्मा द्वारा विशुद्धलेश्यावाले देवको, देवीको तथा अन्य और भी किसीको क्या जानता देखता है ? उत्तरमें प्रभु कहते है कि हे गौतम ! "हंता, जाणइ पासई हां. वह जानता है देखता है । ग्यारहवां विकल्प इस प्रकारसे है विसुद्धलेस्सेणं भंते! देवे समोहयाऽसमोहएणं अविसुद्धलेस्सं पाम भापता महावीर प्रभु ४ छ- 'हंता, जाणइ पासह गौतम ! मेवो દેવ તેમને જાણે છે. અને દેખે છે તેનું કારણ નીચે પ્રમાણે છે- તે દેવ વિશુદ્ધ લેશ્યાવાળા હોવાથી સમ્યક્દષ્ટિ હોય છે. એ સમ્યકુદૃષ્ટિ દેવ જ્યારે ઉપયોગયુકત અવસ્થાવાળે હોય છે, ત્યારે તે તેમને જાણે છે અને દેખે છે.
હવે દસમાં ભંગ વિષે ગૌતમ સ્વામી મહાવીર પ્રભુને આ પ્રમાણે પ્રશ્ન પૂછે છેविसुद्धलेस्सेणं भंते ! देवे समोहएणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अण्णयरं जाणइ पासइ ?' महन्त ! विशुद्ध सेश्यावाणे व उपयुत मात्मा द्वारा विशुद्ध श्यावा वने, हेवीन, मया मान्य न शुत-
हेछ ? उत्तर-'हंता, जाणइ पासह, डा, गौतम! ते तमने गले छे भने हेमे छ, तनुं २ Y नवम मा બતાવ્યા પ્રમાણે જ સમજવું.
હવે ૧૧ માં ભંગ વિષે ગૌતમ સ્વામી મહાવીર પ્રભુને આ પ્રમાણે પ્રશ્ન પૂછે છે'विमुद्धलेस्सेणं भंते ! देवे समोहयाऽसमोहएणं अप्पाणेणं अविसुद्धलेस्सं
શ્રી ભગવતી સૂત્ર : ૫