Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अमेयचन्द्रिकाटीका श.६ उ.७ सू.४ सुषमसुषमाधरकनिरूपणम् ८५
टीका-कालाधिकारात् सुषमसुषमाकालिकभरतक्षेत्रवक्तव्यतामाह-जम्मु दीवेणं भंते ! इत्यादि ।
गंबुद्दीवेणं भंते ! दीवे इमीसे उस्सप्पिणीए सुसमसुसमाए समाए उत्तमट्टपत्ताए' गौतमः पृच्छति-हे भदन्त ! जम्बूद्वीपे खलु द्वीपे अस्याम् वर्तमानायाम् उत्सर्पिण्याम् सुषमसुषमायाम् चतुःसागरोपमकोटीकोटी कालरूपायाम् समायाम् उत्तमार्थप्राप्तायाम् उत्तमान् तरकालापेक्षया उत्कृष्टान् भायुष्कादीन् अर्थात् प्राप्तायाम् उत्कृष्टावस्थां गतायामित्यर्थः भारतस्य वर्षस्य भरतक्षेत्रस्य कीदृशः आकार-भावमत्यवतारः-आकाराश्च भावाश्चेति आकार भावास्तेषां प्रत्यवतारः आविर्भावः आसीत् ?
भगवानाह-'गोयमा ! बहुसमरमाणज्जे भूमिभागे होत्था' हे गौतम ! भारतवर्षस्य बहुसमरमणीयः बहुसमा अत्यन्तसमतलः नतु विषमः उच्चावचः,
टीकार्य-कालका अधिकार चल रहा है इस कारण सुषमसुषमा कालके समयमें भरतक्षेत्र कैसा था इस वक्तव्यताको सूत्रकारने इस सूत्रद्वारा प्रकट किया है इसमें गौतमस्वामीने प्रभुसे ऐसा पूछा है कि 'जंबूद्दोवे णं भंते ! दीवे इमीसे ओस्सप्पिणीए सुसमसुसमाए समाए उत्तमट्ठपत्ताए' हे भदन्त ! इस जंबूद्वीप नामके द्वीपमें इस वर्तमान अवसपिणीमें सुषमसुषमा कालमें जो कि चार सागरोपमकोट। कोटीका है तथा जिसमें आयुकाय आदि सबसे उत्कृष्ट होते हैं भरतक्षेत्र में आकारोंका और भावोंका आविर्भाव कैसा था? उत्तरमें प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! उस समयमें भरतक्षेत्र का 'बहुसमरमणिज्जे भूभिभागे होत्था' भूमिभाग अत्यन्त समतल
ટીકાથ–કાળનું નિરૂપણ ચાલી રહ્યું છે, તે કારણે સુષમસુષમાકાળે ભરતક્ષેત્રની કેવી સ્થિતિ હતી, તે આ સૂત્રમાં સૂત્રકારે પ્રકટ કરેલ છે–આ વિષયને અનુલક્ષીને ગૌતમ स्वामी महावीर प्रभुने मेव। प्रन पूछे छे । 'जंबूद्दीवे णं दीवे इमीसे ओस्सप्पिणीए सुसमसुसमाए समाए उत्तमट्टपत्ताए' महन्त ! 241 दी५ नामना દ્વીપમાં આ વર્તમાન અવસર્પિણીના સુષમસુષમા કાળે (તે સુષમસુષમા કાળ ચાર સાગરોપમ કેડાછેડીને કહ્યો છે, અને તેમાં આયુ, કાય આદિને સૌથી ઉત્કૃષ્ટ કહ્યાં છે) ભરત ક્ષેત્રમાં આકારોને તથા ભાવોનો આવિર્ભાવ કે હતો? મહાવીર પ્રભુ કહે છે'गोयमा ! गोतम! ते समय १२क्षेत्रमा 'बहुसमरमणिज्जे भूमिभागे होत्था' ભૂમિભાગ અત્યન્ત સમતલ હતું (ખાબડ ખૂબડ, ઉંચનીચે ન હત) અને અતિશય
શ્રી ભગવતી સૂત્ર : ૫