Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
१३०
भगवतीमत्रे माश्रित्य पञ्चविंशतिरूपतया विज्ञेयः । एवमन्येऽपि पञ्च समुच्चयजीवमाश्रित्य पञ्चविंशतिरूपतया प्रश्नोत्तरविषया विज्ञेयाः । पूर्व निधत्तषट्करूपं प्रथमं दण्डकमुक्त्वा साम्प्रतं द्वितीयं निधनायुष्कषट्करूपं दण्डकमाह-'जीवा णं भंते' इत्यादि । जीवा णं भंते ! कि जाइनाम निहत्ता उया, जाव-अणुभागनाम निहत्ता उया ?' गौतमः पृच्छति-हे भदन्त जीवाः खलु किं जातिनामनिधत्तायुष्काः ? जातिनाम्ना सह निधत्तं विशिष्टबन्धम् आयुयैस्ते जातिनाम निधत्तायुष्काः? एवं यावत् अनुभागनामनिधत्तायुष्काः ? अनुभागनाम्ना सह निधत्तम् आयुर्य स्ते अनुभागनामनिधत्तायुष्काः भवन्ति किम् ? यावत्करणात् गतिस्थित्यवगाहनामदेशनामनिधत्तायुष्कादयः संग्राह्याः । भगवानाहच्चय जीव से लगाकर २५ रूपसे-२५ पदोंका जानना चाहिये । इसी तरह से दूसरे भी दण्डक पांच समुच्चय जीवको लेकर २५ रूप से प्रश्नोत्तर के विषयभूत जानना चाहिये ।
पहिले निधत्त षट्करूप प्रथम दण्डकको कह करके अब सूत्रकार निधत्तायुष्क षटकरूप द्वितीय दण्डकको कहते हैं-इसमें गौतमस्वामी ने प्रभुसे ऐसा पूछा है कि-'जीवा णं भंते ! किं जाइनाम निहत्ता उया, जाव अणुभागनामनिहत्ता उया' हे भदन्त ! जीव क्या जाति नाम निधत्तायुष्क होते हैं ? यावत् अनुभाग नाम निधत्तायुष्क होते हैं ? अर्थात् जातिनामके साथ जिन जीवोंके आयुको निधत्त विशिष्ट बन्धवाला किया है, ऐसे वे जीव जातिनाम निधत्तायुष्क होते हैं तथा-अनुभाग नामके साथ जिन जीवोंने आयु को निधत्त પચ્ચીસ પદે થાય છે. ૨૫ પમાં – એટલે કે સમુચ્ચય જીવથી શરૂ કરીને વૈમાનિક પર્યન્તના ૨૫ પમાં પણ એજ પ્રમાણે સમજવું. એજ પ્રમાણે સમુચ્ચય જીવથી શરૂ કરીને વૈમાનિક પર્યન્તના ૨૫ પદને અનુલક્ષીને બીજા પણ પાંચ દંડકને પ્રશ્નોત્તર રૂપે કહેવા જોઈએ.
પહેલાં નિધન ષક રૂ૫ (જાતિનામ નિધત્તથી લઈને અનુભાગ નામ નિધરા પર્યન્તા ૬ પદની અપેક્ષાએ) પ્રથમ દંડકને પ્રગટ કરીને હવે સૂત્રકાર નિધત્તાયુષ્ક पट्४३५ द्वितीय ६७४र्नु ४थन ४२ छ-"जीवाणं भंते ! कि नाइनामनिहत्ताउया, जाब अणुभामनाम निहत्ताउया?" 3 महन्त! तिनाम निधत्तायु ४ सय छ ? (यावत) मनुलानामनिहत्तायु०४ डाय छे. १ मेटले लतिनामनी साथे २ वाना આયુને નિધત્ત – વિશિષ્ટ બંધવાળું કર્યું છે, એવાં તે જીવને “ જાતિના નિધત્તાયુક કહેવામાં આવેલ છે. તથા અનુભાગ નામની સાથે જે જીવનાં આયુને નિધન કર્યું છે,
શ્રી ભગવતી સૂત્ર : ૫