Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.६ उ.९ सू.३ देवज्ञानाज्ञानस्वरूपनिरूपणम् १८३ शुद्धलेश्यः खलु भदन्त ! देवः समवहतः समवहतेन आत्मना अविशुद्ध लेश्य देवं देवीम् अन्यतरं जानाति पश्यति ? नायमर्थः समर्थ: ५। अविशुद्धलेश्यः खलु भदन्त ! देवः समवहताः समवहतेन आत्मना विशुद्धलेश्यं देवं देवीम् अन्यतरं जानाति पश्यति ? नायमर्थः समर्थः ६ । विशुद्धलेश्यः खलु भदन्त ! देवः असमवहतेन आत्मना अविशुद्धलेश्यं देवं देवीम् अन्यतर जानाति पश्यति ! लेस्सेणं भंते ! देवे समोहया समोहएणं अप्पाणेणं अविसुद्धलेस्संदेवं देविं अनयरं जाणइ पासइ) हे भदन्त ! अविशुद्धलेश्यावाला देव उपयुक्तानुपयुक्त आत्मा द्वारा अविशुद्धलेश्यावाले देवको या देवीका या इनदोनोंमें से किसी एकको जानता है और देखता है क्या ? (णो इणढे समढे' हे गौतम ! यह अर्थ समर्थ नहीं है । (अविसुद्धलेस्से णं भंते ! देवे समोहया समोहएणं अप्पाणं विसुद्धलेस्सं देवं देविं अन्नयरं जाणइ पासइ ?) हे भदन्त ! अविशुद्धलेश्यावाला देव उपयुक्त अनुपयुक्त आत्मा द्वारा विशुद्धलेश्यावाला देवको या देवीको या इन दोनों में से किसी एकको जानता है और देखता है क्या ? (णो इणटे समद्दे) हे गौतम ! यह अर्थ समर्थ नहीं है । (विसुद्धलेस्से णं भंते ! देवे असमोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देवि अन्नयरं जाणइ पासइ ?) हे भदन्त ! विशुद्धलेश्यावाला देव अनुपयुक्त आत्माद्वारा अविशुद्धलेश्यावाले देवको या देवीको या इन दोनों में से किसी एकको जानता है और देखता है ( अविसुद्धलेस्सेणं भंते ! देवे समोहया समोहएणं अप्पाणेणं अविसुद्धलेस्स देवं देवि अन्नयरं जाणइ पासइ) 3 महन्त ! अविशुद्ध सेश्यावाणी हे | ઉપયુકતાનુપયુકત આત્મા દ્વારા અવિશુદ્ધ વેશ્યાવાળા દેવ અને દેવીને, અથવા એ भन्नेमाथी ६ ने artet शछ मन भी श छ ? ( णो इण समते)
गीतम! अबु सलवी शतु नथी. [अविसुद्धलेस्सेणं भंते देवे समोहया समोहएणं अप्पाणं विसुद्धलेस्सं देवं देवि अन्नयरं जाणइ पासइ ? ] 3 MErd! અવિશુદ્ધ લેફ્સાવાળે દેવ શું ઉપયુકતાનુપયુક્ત આત્મા દ્વારા વિશુદ્ધ વેશ્યાવાળા દેવ અને દેવીને, અથવા તે બન્નેમાંના કેઈ એકને જાણી શકે છે અને દેખી શકે છે? (णो इणट्रे समटे) गौतम! मेj सलवी शतु नयी. विमुद्धलेस्सेणं भंते ! देवे असमोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अन्नयरं जाणइ पासइ ?) હે ભદન્ત ! વિશુદ્ધ વેશ્યાવાળે દેવ શું અનુપયુક્ત આત્મા દ્વારા વિશુદ્ધ લેફ્સાવાળા દેવ અને દેવીને, અથવા તે બન્નેમાંના કેઈ એકને જાણી શકે છે અને દેખી શકે છે?
શ્રી ભગવતી સૂત્ર : ૫