Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२८
भगवतीस्त्रे कई विहे आउयबंधे पण्णत्ते ? इत्यादि नरयिकमारभ्य वैमानिकान्तश्चतुर्विशति दण्डको वक्तव्यः । अथ कर्मविशेषाधिकाराद् निधत्तषटकं निधत्तायुःषट्करूप तविशेषितानां समुच्चयजीवमारभ्य पञ्चविंशतिपदानां निधत्तषट्कनिधत्तायुष्क षट्करूपद्वादशदण्डकान् प्रदर्शयति 'जीवाणं भंते ! किं जाइनामनिहत्ता, जाव-अणुभागनाम निहत्ता ?' गौतमः पृच्छति हे भदन्त ! जीवाः खलु किं जातिनामनिधत्ताः, जातिनाम निधत्तं निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः, यावत् अनुभागनामनिधत्ताः ? अनुभाग: आयुर्दलिकानां विपाकः तल्लक्षणो नामः परिणामः, अनुभागनामः, अनुभागरूपं वा नामकर्म अनुभागनाम, तद् निधत्तं यैस्ते, यावत्करणात्-'गतिनामनिधत्ताः, स्थितिनाम काविहे आउयबंधे पण्णत्ते' इत्यादि । यहां पर एक प्रकारके कर्मका अधिकार होने से उस कर्म से विशेषित हुए जीवादिपदों के १२ दण्डकों को अब मूत्रकार प्रदर्शित करते है- 'जीवाणं भंते ! किं जाइनाम निहत्ता जाव अणुभागनामनिहत्ता' इसमें गौतमने मभुसे ऐसा पूछा है कि हे भदन्त! जीव क्या ऐसे है कि जिन्होंने जातिनामको निषिक्त किया हैं अथवाजातिनामको विशिष्ट बंधवाला किया है, यावत् अनुभाग नाम निधत्त किया है ? आयुके दलिकोंका जो विपाक है उसका नाम अनुभागहै, इसअनुभागरूप जो नाम परिणाम है वह अनुभागनाम है अथवा अनुभागरूप जो नामकर्म है वह अनुभाग नाम है । यह अनुभाग नाम जिन्होंने निधत्तनिषिक्त किया है वे अनुभाग नाम निधत्त हैं। यहां यावत् शब्द से 'गतिनामनिधत्त, स्थितिनामनिधत्त, अवगाहना'
અહીં એક પ્રકારના કર્મને અધિકાર ચાલૂ હોવાથી તે કર્મથી વિશેષિત (યુકત) मेवा Eि पहाना मार ने सूत्रा२ प्रगट ४२ -जीवाणं भंते ! कि जाइ नाम निहत्ता जाव अणुभागनाम निहत्ता?" महन्त ! शु मेवा डाय छे કે જેમણે જાતિનામને નિષિક્ત કર્યું હોય છે અથવા જાતિનામને વિશિષ્ટ બંધવાળું કર્યું હેય છે, (યાવત) અનુભાગ નામ નિધન કર્યું હોય છે? આયુના દલિકને જે વિપાક છે તેનું નામ અનુભાગ છે, આ અનુભાગરૂપ જે જે નામ-પરિણામ છે તેને અનુભાગ નામ” કહે છે. અથવા અનુભાગ ૨૫ નામકર્મ છે તેને “અનુભાગ નામ' કહે છે. આ અનુભાગ નામ જેમણે નિધત્ત (નષિત) કરેલ હોય છે, તેમને અનુભાગ નામ વિત્ત કહે છે. અહીંયાવત પદથી “ગતિનામ નિધત્ત, સ્થિતિ
શ્રી ભગવતી સૂત્ર : ૫