Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिकाटीका श.६ उ.८ सू.३ लवणसमुद्रस्वरूपनिरूपणम् १५३ 'एवइयाणं दीवसमुदा नामधेज्जेहिं पण्णत्ता' एतावद्भिः द्वीप-समुद्राः नामधेयः प्रज्ञप्ताः उपर्युक्तशुभनामरूपादिशुभस्पर्शान्तप्रमाणानि द्वीपानां समुद्राणां च नामानि सन्ति एवं नेयव्वा सुभानामा' एवम् उक्तप्रकारेण द्वीप-समुद्राणां शुभनामानि पूर्वोक्तानि नेतव्यानि ज्ञातव्यानि, 'उद्धारो परिणामो सन्दजीवाणं' द्वीप-समुद्रषु उद्धारो नेतव्यो ज्ञातव्यः, तथाहि-'दीवसमुदाणं भंते ! केवइया उद्धारसमएणं पण्णत्ता ? गोयमा ! जावइया अडूढाइजाणं उद्धारसागरोचमाणं उद्धारसमया, एवइया दीव-समुद्दा उद्धार समएणं पण्णत्ता,' येन एकैकेन समयेन शुभ स्पर्शवाले नवनीत-मक्खन आदि पदार्थोंके वाचक जितने भी शब्द हैं "एवइयाणं दीवसमुद्दा नामघेज्जेहिं पण्णत्ता' इतने ही शुभ नाम आदिवाले शब्द उन द्वीपों एवं समुद्रोंके हैं। अर्थात् लोक में जितने भी शुभ नामरूप रस आदिकों के तथा रूपरसादि विशिष्ट पदार्थोके हैं वे सब नामद्वीप समुद्रोंके हैं। 'एवं नेयव्वा सुभा नामा' इस प्रकारसे द्वीप और समुद्रोंके शुभ नाम जानना चाहिये । 'उद्धारो परिणामो सव्वजीवाणं' द्वीप और समुद्रों का उद्धार इस प्रकार से जानना'दीवसमुदाणं भंते ! केवइया उद्धारसमएणं पण्णत्ता ? गोयमा ! जावइया अडूढाइजाणं उद्धारसागरोवमाणं उद्धारसमया, एवइया दीवसमुद्दा उद्धारसमएणं पण्णत्ता' हे भदन्त ! द्वीप और समुद्र उद्धारसमतलसे कितने कहे गये हैं ? उत्तरमें प्रभु कहते है कि हे गौतम ! अढाई उद्धार सागरोपमके जितने उद्धार समय होते हैं इतने द्वीप શુભ સ્પર્શવાળા નવનીત (માખણ) આદિ પદાર્થોના વાચક જેટલા શબ્દો છે, "एबइयाणं दीवसमुद्दा नामधेज्जेहिं पण्णत्ता" मेटai or शुभ नाम Anim શબ્દ તે દ્વીપ અને સમુદ્રને માટે વપરાય છે. એટલે કે લેકમાં જેટલાં શુભ નામ, ૨૫. રસ ગંધ અને સ્પર્શ આદિકના તથા રૂપ, રસાદ યુક્ત પદાર્થોના છે, એ બધાં शुम नाम द्वीपसमुद्रानां ५५ छ. एवं नेयव्या मुभा नामा" मा प्रभारी दी भने समुद्रोना शुभ नाम समावा. “ उद्धारो परिणामो सब जीवाणं" al भने समुद्रीन SIR समय मा प्रमाणे समन्व- "दीवसमुदाणं भंते ! केवइया उद्धारसमएणं पण्णता?" "गोयमा! जावइया अड्ढाइजाणं उद्धारसागरो. उद्धारसमया, एवइया दीवसमुद्दा उद्धारसम एणं पण्णत्ता"
હે ભદન્ત ! દ્વીપ અને સમુદ્ર ઉદ્ધાર સમયની અપેક્ષાએ કેટલા કહ્યા છે? ઉત્તર- હે ગૌતમ! અઢી ઉદ્ધાર સાગરોપમના જેટલા ઉદ્ધાર સમય થાય છે, એટલા
શ્રી ભગવતી સૂત્ર : ૫