Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसरे गौतमः पृच्छति 'दीवसमुद्दाणं भंते ! केवइया नामघेज्जेहि पण्णत्ता ?' हे भदन्त ! द्वीप-समुद्राः खलु कियद्भिः नाम-धेयः प्रज्ञप्ताः ? द्वीपानां समुद्राणां च कियन्ति नामानि पशप्तानि ? इति प्रश्नः, भगवानाह'गोयमा ! जावइया लोए सुभानामा' हे गौतम ! यावन्ति लोके शुभानि स्वस्तिक-श्रीवत्सादीनि नामानि 'सुभारूवा, सुमागंधा, सुभारसा, सुभाफासा' शुभानि शुक्ल-पीतादीनि, देवादीनि वा रूपाणि, शुभाः गन्धाः सुरभिगन्धभेदाः, सुगन्धवन्तः कर्पूरादयो वा, शुभाः मधुरादयो रसाः, रसवन्तः शर्करादयो वा, शुभाः मृदुप्रभृतयः स्पर्शाः मृदुस्पर्शवन्तो नवनीतादयो वा सन्ति
नहीं है फिर भी सामान्य वायुका सद्भाव तो सर्वत्र है ही अतः इन बाहर के समुद्रों में तरङ्गोंका उत्थान प्रकट किया गया है । अथ गौतमस्वामी पूछते है कि 'दीवसमुदाणं भंते ! केवइया नामधेज्जेहिंपण्णत्ता' हे भदन्त! द्वीप समुद्रोंके कितने नाम कहे गये है ? इसके उत्तरमें प्रभु उनसे कहते हैं किं 'गोयमा' हे गौतम ! 'जावइया लोए सुभा नामा' लोकमें जितने भी स्वस्तिक-श्रीवत्स आदि शुभ शब्द हैं, 'सुभा रूवा, सुभा गंधा, सुभा रसा, सुभा फासा' तथा शुक्ल एवं पीत वगैरह सुन्दर रूपके वाचक जितने भी शब्द हैं, अथवा-देवादिकोंके सुन्दर रूप वाचक जितने भी शब्द हैं, शुभ गन्धके वाचक अथवा शुभगन्धवाले कपूर आदि पदार्थोके वाचक जितने भी शब्द हैं, मधुर आदी शुभ रसोपेत शर्करा आदि पदाथेके वाचक जितने भी शब्द है, तथा मृदु आदि
વાયુને સદ્ભાવ તે સર્વત્ર હોય છે, તેથી આ બહારના સમુદ્રમાં તરંગાવલિને सहमा शव्या छ. गौतम स्वामीना - "दीवसमधाणं भंते ! केवइया नामधेज्जेहिं पण्णता ?' 6-त! ६५समुद्रोनi ai नाम ४६i छ ? ते उत्तर भापता महा२ प्रभु डे छ- “गोयमा ! " गौतम! " जावइया लोए मुभा नामा" मा Reei स्तर, श्रीवत्स माहिशुल , समा रूवा, मुभा गंधा, मुभा रसा, मुभा फासा" तथा शुsa (सई), पात (0g), वगैरे સુંદર રૂપના વાચક જેટલા શબ્દ છે, શુભ ગંધના વાચક અથવા શુભ ગંધવાળા કપૂર આદિ પદાર્થોના વાચક જેટલાં શબ્દ છે, મધુર આદિ શુભ રસના વાચક અથવા મધુર આદિ શુભ રસયુક્ત સાકર આદિ પદાર્થના વાચક જેટલા શબ્દ છે, મૃદુ આદિ
શ્રી ભગવતી સૂત્ર : ૫