Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૬૮
भगवतीसूत्रे
टीका - जीवाधिकारात् देवजीवमधिकृत्याह-- 'देवे णं भंते ! महिइदिए, जाव - महाणुभागे बाहिरए पोगले अपरियाइत्ता पभू एगवनं एगरूवं विउवित्तए ?' गौतमः पृच्छति - हे भदन्त ! देवः खलु महर्द्धिकः यावत्महानुभागः किम् बाह्यान् पुद्गलान् अपर्यादाय अगृहीत्वैव एकवर्णम् कालाचेकवर्णयुक्तम्, एकरूपम् एकरूपविशिष्टं समानमकाराकारं स्वशरीरादिकं विकुर्वितुम् विकुर्वणया निष्पादयितुं प्रभुः समर्थः ? यावत्करणात् - 'महाद्युतिकः, महाबलः, महायशाः' इत्यादि संग्राह्यम्, भगवानाह - 'गोयमा ! णो इणट्टे ग्रहण करके ही वह देव पूर्वाक्तरूपसे पदिणमाता है, ऐसा कहना चाहिये और दूसरे आलापकमें वह देव बाहरके पुद्गलोंको ग्रहण नहीं करके नहीं परिणमाता है, ऐसा कहना चाहिये ।
टीकार्थ-जीवका अधिकार चल रहा है । इस कारण देवकोलेकर सूत्रकार उस विषयमें प्रतिपादन कर रहे है इसमें गौतमने प्रभुसे ऐसा पूछा है कि 'देवेणं भंते ! महिइढिए जाव महाणुभावे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूव विउवित्तए' हे भदन्त ! जो देव महर्द्धिक महती ऋद्धिका अधिपति है यावत् महाप्रभावशाली है वह यदि काले आदि एक वर्णवाले एक किसी विवक्षित रूपकी विकुर्वणा करना चाहता है तो क्या वह बाह्य पुद्गलोंको ग्रहण किये विना ही उस एक प्रकारके आकार वाले अपने शरीर वगैरह की विकुर्वणा द्वारा नीष्पत्ति करने में समर्थ हो सकता है ? यहां यावत् पदसे 'महाद्युतिकः, महाबलः महायशा' इत्यादि पदों का संग्रह हुआ કરીને જ દેવ પૂર્વાંકતરૂપે પરિણભાવે છે ”. બીજા આલાપકમાં એવું કહેવું જોઇએ કે તે દેવ મહારનાં પુદ્દગલાને ગ્રહણ કર્યાં વિના પૂર્વેČકતરૂપે પરિણુમાવતે નથી ” ટીકા- જીવના અધિકાર ચાલી રહ્યો છે. તે કારણે દેવને અનુલક્ષીને સૂત્રકાર આ પ્રમાણે પ્રતિપાદન કરે છે—
16
गौतम स्वाभी महावीर अलुने वा प्रश्न १रे छे “ देवेणं भंते! महिढिए जाव महाणुभागे बाहिरए पोग्गले अपरियाइत्ता पभू एगरूवं एगवन्नं विउव्वित्तए ? " हे अहन्त ! भडा ऋिद्धि, महाबुति, भहामस, મહાયશ અને મહાપ્રભાવથી યુકત દેવ કાળા આદિ એક વવાળા કાઇ અમુક રૂપની વિધ્રુવ ણા કરવા માગતા હાય, તે શું તે દેવ ખાદ્ય પુદગલેાને ગ્રહણ કર્યાં વિનાજ તે એક પ્રકારના આકારવાળા પેાતાના શરીર વગેરેની વિપુર્વાણા દ્વારા રચના કરવાને શુ' સમથ હૈાય છે?
શ્રી ભગવતી સૂત્ર : પ