Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ६ उ.८ सु. २ आयुर्ब न्धस्वरूपनिरूपणम्
१३७
भेदात्मको दण्डकः प्रतिपादितस्तथैव नैरयिकादारभ्य वैमानिकपर्यन्तं प्रत्येकं द्वासप्ततिभेदकरणेन चतुर्विंशतिदण्डका अपि बोध्याः । एवं च समुच्चयजीव मारभ्य वैमानिकपर्यन्तं पञ्चविंशतिदण्डकानां द्वासप्तत्या गुणने जानाः सर्वे भङ्गाः अष्टादश शतानि (१८०० ) इति ।
|| इदम् अष्टादशशतसंख्यकभङ्गप्रदर्शकं कोष्ठकम् ॥ १ जातिनामनिधत्ताः ७ जातिगोत्रनियुक्ताः
२ जातिनामनिधत्तायुष्काः
३ जातिनामनियुक्ताः
४ जातिनामनियुक्तायुष्काः ५ जातिगोत्रनिधत्ताः ६ जातिगोत्रनिधत्तायुष्काः
एते द्वादशभेदाः जाति १- गति २- स्थित्य ३ वगाहना ४प्रदेश ५ नुभाग ६ रूपैः परभि-गुणिता जाताः सर्वे द्वासप्ततिः (७२) ते द्वासप्ततिसंख्या भङ्गाः समुच्चयजीवादारभ्य वैमानिकदेवपर्यन्त पञ्चविंशतिसंख्याः गुणिता जाताः सर्वेऽष्टादशशतानि (१८०० )
८ जातिगोत्र नियुष्कायुष्काः ९ जातिनामगोत्रनिधत्ताः १० जातिनामगोत्रनिधतायुष्काः ११ जातिनामगोत्र नियुक्ताः १२ जातिनामगोत्रनियुक्तायुष्काः
किया गया है, उसी प्रकार नैरयिकसे लेकर वैमानिक पर्यन्त प्रत्येक ७२ भेद करने से चाबीस दण्डक भी हो जाते हैं ऐसा जानना चाहिये । इस तरह समुच्चय जीवको लेकर वैमानिक पर्यन्त हुए २५ दण्डको ७२ से गुणा करने पर १८०० भंग हो जातें हैं । अठारह सौ १८०० भंगोंका प्रदर्शन करनेवाला यह कोष्ठक है" जातिनामनिधत्त ५ जातिगोत्रनिधत्त ६ जातिगोत्रनियुक्तायुष्क ७ जातिगोत्रनियुक्त
२ जातिनामनिधत्तायुष्क ३ जातिनामनियुक्त
४ जातिनाम नियुक्तायुष्क
८ जातिगोत्रनियुक्तायुष्क
વૈમાનિકા પન્તના કુલ ૨૫ દડકાનું પ્રતિપાદન કરવું જોઇએ. જેવી રીતે ‘જીત્ર’ પની સાથે ૭ર ભગ (વિકા) નું પ્રતિપાદન કરવામાં આવ્યુ છે, એજ પ્રમાણે વૈમાનિકે પન્તના પ્રત્યેક પદની સાથે ૭૨-૭ર ભંગનું પ્રતિપાદન કરવું જોઇએ. આ રીતે છર ને ૨૫ વડે ગુણવાથી કુલ ૧૮૦૦ ભંગ થાય છે.
૧૮૦૦ ભગાનું પ્રદ’ન
(१) लतनाम निधत्त (૨) જાતિનામ નિધત્તાયુક (3) लतिनाम नियुक्त (૪) જાતિનામ નિચુકતાયુક
શ્રી ભગવતી સૂત્ર : પ
કરનાર કાઠી(૫) જાતિગોત્ર નિધત્તા (૬) જાતિગાત્ર નિષત્તાયુ (७) लतिगोत्र नियुक्त (८) अनिगोत्र नियुक्तायुष्टु