Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.६ उ.८ मू.३ लवणसमुद्रस्वरूपनिरूपणम् १४३
छाया-लवणः खलु भदन्त ! समुद्रः किम् उच्छूितोदकः, प्रस्तृतोदकः, क्षुब्धजलः, अक्षुब्धजलः ? गौतम ! लवणःसमुद्रः उच्छितोदकः, न प्रस्तृतोदकः, क्षुब्धजळः, न अक्षुब्धजलः, इतः आरब्धम् यथा जीवाभिगमे, यावत्-तत् तेनार्थेन एवमुच्यते, गौतम ! बाहया द्वीपसमुद्राः पूर्णाः, पूर्णप्रमाणाः, व्यफ
लवणसमुद्रवक्तव्यता'लवणेणं भंते समुद्दे' इत्यादि ।
सूत्रार्थ-'लवणेणं भंते ! समुद्दे कि उसिओदए, पत्थडोदए, खु. भियजले, अखुभियजले) हे भदन्त! लवणसमुद्र क्या, उछलता है पानी जिसमें ऐसा है कि समानरूप से है जलजिसमें ऐसा हैं ? या क्षुब्ध (चलायमान) है पानी जिसमें ऐसा है, या अक्षुब्ध है पानी जिसमें ऐसा है ? (गोयमा) हे गौतम ! (लवणेणं समुद्दे उसिओदए, णो पत्थडोदए खुभियजले, णो अखुभियजले) लवणसमुद्र उछलता है पानी जिसमें ऐसा है, समजलवाला नहीं है । तथा क्षुभित है जलजिसमें ऐसा है. अक्षुब्धजलवाला नहीं है । ( एतो आढत्तं-जहा-जीवाभिगमे-जाव से तेण गोयमा! बाहिरियाणं दीवसमुद्दा मुन्ना पुन्नप्पमाणा, वोलहमाणा, समभरघटत्ताए चिटुंति) यहांसे प्रारंभ करके जैसा जीवाभिगमसूत्र में कहा है वैसा ही जानना, यावत् इस कारणसे हे गौतम! बाहरके समुद्र पूर्ण, पूर्ण प्रमाणवाले, तरङ्गोवाले, नहीं उछलते हुए जलवाले
___सपए ससुनी तव्या - .
" लवणेणं भंते ! समुद्दे " vault सूत्रा-- (लवणेणं भंते! समुद्दे किं उसिओदए, पत्थडोदए, खुभियजले, अखभियजले?) महत! सवसमुद्र शु ndi पावणा छ ? समान सपाटीवाण छ ? वाणा छ । क्षुधा छ ? (गोयमा) गौतम! (लवणेणं समुद्दे उसिओदए,णो पत्थडोदये, खुभियजले,णो अखुभिजले) समुद्र ઉછળતા પાણીથી યુકત છે પરન્તુ સમાન જળ સપાટીથી યુકત નથી. તે ક્ષતિ જળવાળે छे मालित पाणी, नथी (एत्तो आढत्तं-जहा जीवाभिगमे जाव से तेण गोयमा। बाहिरयाणं दीवससुद्दा पुना पुनप्पमाणा, समभरघडताए चिट्ठति) અહીંથી શરૂ કરીને અભિગમ સૂત્રમાં જે પ્રમાણે કહેવામાં આવ્યું છે તે પ્રમાણે સમજવું તે કથન કયાં સુધી ગ્રહણ કરવું તે બતાવવા સરકાર કહે છે “તે કારણે હે ગૌતમ! બહારના સમુદ્રો પૂર્ણ, પૂણું પ્રમાણુવાળા, તરંગાવાળા અને ઉછળતા જળ વિનાના છે.
શ્રી ભગવતી સૂત્ર : ૫