Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका. श.६. उ.८ सू.२ आयुर्वन्धस्वरूपनिरूपणम् १२९ निधत्ताः, अवगाहनानाम निधत्ताः प्रदेशनामनिधत्ताः' इति संग्राह्यम्, भगवानाह'गोयमा ! जाइनाम निहत्ता वि जाव अणुभागनाम निहत्ता वि' हे गौतम ! जीवाः खल जातिनामनिधत्ता अपि, यावत-अनुभागनामनिधत्ता अपि भवन्ति यावत्करणात गतिनामनिधत्ता अपि, स्थितिनामनिधत्ताः, अपि अवगाहनानामनिधत्ताः अपि, प्रदेशनामनिधत्ता अपि, इति संग्राहयम् ।
'दंडओ जाच वेमाणियाणं' दण्डको यावद् वैमानिकानाम्, अयं पटसंख्यात्मको दण्डको यावत्-वैमानिकानां वैमानिकदेवपर्यन्तानां समुच्चयजीवमारभ्य पञ्चविंशतिपदानां बोध्यः, सर्वेषामेषां पूर्ववदेव व्याख्या बोध्या नवरम् जात्यादि माम्नां या स्थितिः, ये च प्रदेशाः, यश्चानुभागः, तत् स्थित्यादिनाम-अबगाहनानाम शरीरनामेति । अयमेको दण्डको वैमानिकान्तः समुच्चयजीवनामनिधत्ता प्रदेशनामनिधत्त' इनपदोंका संग्रह हुआ है। इसके उत्तर में प्रभु गौतमसे कहते हैं कि 'गोयमा! हे गौतम ! 'जाइनामनिहत्ता वि जाव अणुभागनामनिहत्ता वि' जीव जातिनाम निधत्त भी होते हैं यावत् अनुभागनामनिधत भी होते हैं, यहां यावत् पदले गतिनाम निधत भी होते है स्थितिनामनिधत भी होते हैं, अवगाहनानाम निधत भी होते हैं, प्रदेशनामनिधत भी होते हैं यह सब पाठ ग्रहण हुआ है । 'दंडओ जाव वेमाणियाणं' यह उ संख्यात्मक दण्डक यावत् वैमानिक तक समुच्चय जीवसे लेकर पच्चीस पदोंका जानना चाहिये। इन सबकी व्याख्या पहिले जैसी ही हैंविशेषता इस प्रकार से है-जात्यादि नामोंकी जो सिथित है, जो अनुभाग हैं, वह स्थित्यादि नाम, अवगाहना नाम और शरीर नाम है ऐसा यह एक दण्डक है। और यह दण्डक वैमानिक तक समुનામ નિધત્ત, અવગાહના નામ નિધન અને પ્રદેશના નિધત્ત” આ પદને સંગ્રહ થયા છે. ગૌતમ સ્વામીના ઉપર્યુક્ત પ્રશ્નનો ઉત્તર આપતા મહાવીર પ્રભુ કહે છે"गोयमा !” गौतम ! “जाइनामनिहत्ता वि जाव अणुभागनामनिहत्ता वि" गौतम ! तिनाम निधत्त पर डाय छ, तिनाम नियत्त ५५ सय છે, સ્થિતિનામ નિધત્ત પણ હોય છે, અવગાહના નામ નિધત્ત પણ હોય છે, પ્રદેશ નામ નિંધરા પણ હોય છે અને અનુભાગ નામ નિધત પણ હોય છે.
"दंडओ जाव वेमाणियाणं" मा ७ ४ मानि४ ५५-तनi पह વિષે સમજવા. અહીં સમુચ્ચય જીવથી લઈને વૈમાનિક સુધીનાં ૨૫ પદ ગ્રહણ કરાયા છે. એ સૌની વ્યાખ્યા પહેલાં બતાવ્યા પ્રમાણે જ છે. વિશેષતા આ પ્રમાણે છે – જાત્યાદિ નામેની જે સ્થિતિ છે, જે પ્રદેશ છે, જે અનુભાગ છે. તે સ્થિત્યાદિ નામ, અવગાહના નામ અને શરીરનામ છે, એવું આ એક દંડક છે. અને વમાનિક પર્યંતના સમુચ્ચય દંડક એક અને ૨૪ દંડક બને મળીને ૨૫
શ્રી ભગવતી સૂત્ર : ૫