Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसमें छाया-एतेषां पल्योनां कोटी कोटीनाम् भवेद् दश गुणिता,
तत् सागरोपमस्य त्वेकस्य भवेत् परिमाणम्, तथा च दशगुणितस्य कोटीकोटीपल्योपमस्य कालः एक सागरोपमः प्रोच्यते, 'एएणं सागरोवमपमाणे णं चत्तारि सागरोवमकोडाकोडीओकालो मुसमसुसमा' अनेन उपरिवर्णितेन सागरोपमप्रमाणेन चतस्रः सागरोपमकोटी कोटयः कालः सुषमसुषमा पोच्यते १ 'तिणि सागरोवमकोडाकोडीओ कालो सुसमा ' तिस्रः सागरोपमकोटीकोटयः कालः सुषमा प्रोच्यते २, 'दो सागरोवमकोडाकोडीओ कालो सुसमा दुसमा' द्वे सागरोपम कोटीकोटयौ कालः सुषमदुःषमा पोच्यते ३, 'एग सागरोवमकोडाकोडी बायालीसाए वास सहस्सेहिं ऊणिया कालो दुस्सम सुसमा ' एकसागरोपमकोटीकोटी द्वा
अब सूत्रकार सागरोपमके प्रमाणको इस गाथाके द्वारा दिखलाते हैं 'एएसिं पल्लाणं इत्यादि ।
दश कोटाकोटी पल्योपमका जो काल होता है वह एक सागरोपम काल कहलाता है । 'एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा' इस उपरिवर्णित सागरोपमप्रमाणसे चार कोडाकोडी सागरोपमका जो काल होता है वह सुषमसुषमा कहलाता है । 'तिणि सागरोवमकोडाकोडीओ कालो सुसमा तीन कोटाकोटी सागरोपमका जो काल होता है वह काल सुषमा कहलाता है। दो सागरोवमकोडाकोडीओ काला सुसमदुसमा' दो कोटाकोटी सागरोपमका जो काल होता है वह सुषमदुःषमा कहलाता है । 'एग सागरोवमकोडाकोडी बायालीसाए वास
હવે સૂત્રકાર સાગરેપમ કાળના પ્રમાણને આ ગાથા દ્વારા સ્પષ્ટ કરે છે–
'एएसि पल्लाणं त्याह
દશ કડાકડી પપમ પ્રમાણ જે કાળ હોય છે તેને એક સાગરેપમ કાળ ४९ छ. 'एए णं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो ससमससमा' मा प्रमाणे सायरायमनुरे प्रमाण मताव्यु छ सा यार सागरोषभ अमायनो २ ॥ छे तेने 'सुषमसुषमा' छ. 'तिणि सागरोवम कोडाकोडीओ कालो सुसमा | सागरा५म प्रमाण छे तेने 'सुषमा' ४. 'दो सागरोवम कोडाकोडीओ कालो ससमदसमा मेसागराषभ 18151 गाने 'सुषभरापमा' ४ छ. ' एगसागरोवमकाडाकोडी वाचालीसाए
શ્રી ભગવતી સૂત્ર : ૫