Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे तत् त्रिगुणं सविशेष योजनत्रयं परिरयेन वृत्तपरिधिना भवेत् किश्चिन्यून षष्ठभागाधिकत्रिगुणत्वात् , ' से णं एगाहिय-बेआहिय-तेआहिय० उक्कोस सत्तरत्तप्परूढाण' स खलु पल्यः कूपरूपः 'एकाहिक-द्वयाहिक-च्याहिक उत्कर्षः - उत्कर्षेण सप्तरात्रभरूढानाम् ' अत्र पाठसंकोचादेवं भणितव्यम्एकाहिक-द्वयाहिक-त्र्याहिक-चतुराहिक-पञ्चाहिक - षडाहिक - सप्तरात्रप्ररूढानाम् ' इति तेन एकाहिकादारभ्य सप्तरात्रपर्यन्तमरूढानां बालाग्रकोटीना मित्यग्रेणान्वयः। योजनका हो । 'तं तिओणं सविसेसं परिर येणं' तथा उसकी परिधि कुछ अधिक नीन ३ योजनकी हो कारणवृत्त परिधिकुछकम ६भागाधिक तिगुनी है। 'से णं एगाहिय बेयाहिय तेयाहिय, उक्कोसं सत्तरत्त
परूढाणं बालग्गकोडीणं संमहे, संनिचिए भरिए' अब उस पल्यको एकदिनके ऊगे हुए, दोदिनके ऊगे हुए, तीन दिनके ऊगे हुए, चार दिनके ऊगे हुए, पांच दिन के ऊगे हुए, छह दिनके ऊगे हुए और अधिक से अधिक सातरात तकके ऊगे हुए देवकुरु उत्तरकुरु संबंधी बालागोंसे तटपर्यन्त भरो, बालानों को उसमें दावदाव कर भरो इसतरहसे भरो कि जिससे उस पल्यमें कहीं पर एक राईप्रमाण भी जगह रिक्त (खाली) न रहे माथा मुंडानेके बाद जितने बाल एक दिनमें ऊगे आये हो वे एकाहिक बालकोटि हैं। इसी तरह से वयाहिक(दोआह्निक) आदिमें भी समझना चाहिये । 'तेणं वालग्गे णो अग्गी दहेजा णो परिरयेणं' तथा ऋण योनथी सहन माथि परिधावाणी मे ५८य (1) डाय. ( परिधिमा ४२तां 3 or डाय छे). 'सेणं गाहिय, बेयाहिय. तेयाहिय, उक्कोसं सत्तरत्तप्परूढाणं बालग्गकोडीणं संमडे, संनिचिए भरिए' હવે તે પલ્ય (ફવા)ને એક દિવસ, બે દિવસ, ત્રણ દિવસ, ચાર દિવસ, પાંચ દિવસ, છ દિવસ અને અધિકમાં અધિક સાત રાત પર્યન્ત ઊગેલા, દેવકુરુ અને ઉત્તરકુના મનુષ્યના બાલાગ્રોથી તટપર્યન્ત ભરી દે. બાલાોને તેમાં એવી રીતે ઠાંસી ઠાસીને ભરવા જોઈએ કે જેથી તે પલ્યમાં કોઈ પણ જગ્યાએ તલભાર પણ ખાલી રહેવી नये नही.
માથું મુંડાવ્યા પછી જેટલા બાલ એક દિવસમાં ઊગી નીકળે છે એટલા બાલને “એકાહિક બાલકેટિ' કહે છે. એ જ પ્રમાણે દ્વાહિક (બે દિવસના) થી લઈને આઠ हसन मातायोना विषयमा सम.'ते णं बालग्गेणो अग्गी दहेज्जा णो वाउ हरेजा'
શ્રી ભગવતી સૂત્ર : ૫