Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचन्द्रिकाटीका श.६ उ.७ म. ३ उपमेयकालस्वरूपनिरूपणम् ७५ से एगे दंडे इवा' षण्णवतिरङ्गलानि सएको दण्ड इति वा उच्यते, तथा 'धणूइचा' षण्णवतिरङ्गलानि एकं धनुः इति वा पोच्यते, 'जूए इचा' षण्णवतिरङ्गलानि एक युगम् इति बोच्यते, नालिया इवा' पण्णवतिरङ्गलानि एका नलिका यष्टिविशेषः इति वा पोच्यते, 'अक्खे इवा' षण्णवतिरङ्गलानि एकः अक्षः शकटावयचविशेष इति वा प्रोच्यते, ‘मुसले इवा' षण्णवतिरङ्गलानि एक मुशलमिति वा पोच्यते, 'एएणं धणुप्पमाणे णं दो घणु सहस्साइं गाउयं एतेन धनुष्प्रमाणेन द्वे धनुःसहस्रे एक गव्यूतम् क्रोशः उच्यते, 'चत्तारि गाउयाइं जोयण' चत्वारि गव्यूतानि एक योजन मुच्यते, 'एएणं जोयणप्पमाणेणं जे पल्ले जोयणं आयाम-विकखंभेणं' एतेन चतुष्क्रोशरूपेण एकयोजनप्रमाणेन यः पल्यः कूपः एक योजनम् आयाम-विष्कम्भेण दैर्ध्य-विस्तारेण भवेत 'जोयणं उड्ढं उच्चत्तणं' एकं च योजनम् ऊर्ध्वम् उच्चत्वेन वर्तेत अथ च 'तं तिओणं सविसेसं परिरयेणं' धणूइ वा' ९६ अंगुलोंका ही ४ हाथका ही एक धनुष होता है, 'जूएइ वा' ९६ अंगुलेांका ही एक युग होता है, 'नालियाइ वा' ९६ अंगुलोंकी ही एक नलिका यष्टिविशेष होती है । 'अक्खेइ वा' ९६ अंगुलोंका ही एक अक्ष शकटका अवयव विशेष होता है । 'मुसलेइवा' ९६ अंगुलांका ही एक मुशल होता है । एएणंधणुप्पमाणेणं दो धनुसहस्साई गाउणं' इसी धनुषप्रमाणसे दो हजार धनुषका एक कोश होता है । 'चत्तारि गाउयाई जोयणं' चार कोशका एक योजन होता है 'एएणं जोयणप्पमाणेणं जे पल्ले जोयण आयामविक्खंभेणं' इस योजनके प्रमाणसे एकपल्य-कूप-ऐसा हो जो लंबाई चौडाईमें एक योजनका हो तथा जोयणं उड्ढं उच्चत्तेणं' ऊंचाईमें भी एक 'धड वा.'८६ असो (यार हाथ)नुं से धनुष थाय छ, अथवा 'जएड वा' ६ गुना मे युग (धूसरीना ने भा५) भने छ, 'नालियाइ वा' १६ भुटानी मे नासि। (मे २नी 31) ५४ मन छे, 'अक्खेड वा, मसलेड वा ८६ अ नु मे अक्ष (गाडानी धूसरी बु भा५) थाय छ भने १६ अगुखानु मे भुशण (सन) थाय छे.
'एए णं घणुप्पमाणेणं दो धनुसहस्साई गाउणं' व २००० धनुषप्रभावनी समर मे 8 थाय छे. चत्तारि गाउयाई जोयणं' या 16 परामर २४ यान याय छे. 'एएणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं' એ પ્રમાણેની એજનપ્રમાણની અપેક્ષાએ એક જન લાબે, એક જન પાળે, 'जोयणं उद उच्चत्तेणं' मन में योजनानी पाणी, 'तं तिओणं सविसेसं
શ્રી ભગવતી સૂત્ર : ૫