Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ६ उ.७ सू.३ उपमेयकालस्वरूपनिरूपणम् ७३ ऊर्ध्वरेणुर्भवति, तथा 'अट्टउडूढरेणुओ सा एगा तसरेणु' या ऊर्ध्वरेणुः उक्तासा अष्टगुणिता एका त्रसरेणुः इत्युच्यते 'अट्ठ तसरेणुओ सा एगा रहरेणु' या त्रसरेणुः पूर्वमुक्ता सा अष्टगुणिता एका रथरेणुः इत्युच्यते एवम् 'अट्टरह रेणुओ से एगे देवकुरु-उत्तर कुरुगाणं मनुस्साणं वालग्गे' या पूर्व रथरेणुः उक्ता सा अष्टगुणिता एकं देवकुरू-त्तरकुरुकाणां मनुष्याणां बालाग्रमित्युच्यते, 'एवं हरिवास-रम्मग-हेमवय-एरण्णवयाणं' एवं-तथैव देवकुरू-त्तरकुरुकाणां मनुष्याणाम् अष्टबालाग्राणि हरिवर्षरम्यकवर्षमनुष्याणाम् एकं बालाग्रम् एवं हरिवर्ष-रम्यकवर्ष-मनुष्याणाम् अष्ट वालाग्राणि हैमवतैरावतमनुष्याणाम् एकं बालाग्रम् इत्युच्यते, तथैव हैमवतैरवतमनुष्याणाम् अष्टवालाग्राणि पूर्व विदेहमनुष्याणाम् एकं बालाग्रमित्युच्यते, एवं पूच्च विदेहाणं मणुस्साणं अटवालग्गा सा एगा लिक्खा' पूर्वविदेहमनुष्याणाम् अष्ट बालाग्राणि सा है । 'अट्ठ उड्ढरेणुओ सा एगा तसरेणु' आठ उर्ध्वरेणुओंका एकत्रसरेणु होता है, । अट्ठ तसरेणओ सा एगा रहरेणू' आठ त्रसरेणुओंसे एकरथरेणु बनता है । 'अट्टरहरेणूओ से एगे देवकुरु उत्तरकुरुगाणं मणुस्साणं बालग्गे- आठरथरेणुओंका देवकुरु उत्तरकुरुके मनुष्योंके एक बालका अग्रभाग बनता है। 'एवं हरिवासरम्मग हेमवय एरण्णवयाणं इसी तरहसे देवकुरु उत्तरकुरुके मनुष्योंके आठ बालापोंका हरिवर्षे रम्यकवर्ष के मनुष्योंका एक बालाग्र होता है। हरिवर्ष रम्यकवर्ष के आठ बालारोंसे हैमवत ऐरवत मनुष्योंका एक बालाग्र होता है। इसी तरहसे हैमवत ऐरवत क्षेत्रके मनुष्योंके आठ बालाग्र पूर्व विदेह के मनुष्योंके एक बालाग्रबराबर होते हैं। 'एवं पुव्वविदेहाणं maryseletभो भजीन से चार प्रभार भने छ. 'अट्ट उढरेणुओ स। एगा तसरेणु' मा8 परेशुमे। भणीने से त्रस। प्रभार भने छे. 'अट्ट तसरेप ओ सा एगा रहरेणु' मा अस।मे। भजीन मे २५३९ प्रभाए भने 'अट्ठ तसरेणुओ से एगे देवकुरु - उत्तरकुरुगाणं मणुस्साणंबालग्गे' मा8 રથરેણુએ મળીને, દેવકુરુ અને ઉત્તરકુરના મનુષ્યના એક બાલગ્ર ભાગ જેટલું પ્રમાણ मने छ. 'एवं हरिवास रम्मग-हेमवय एरण्णवयाणं, मेरी प्रमाणे देवरु मने ઉત્તરકુરના મનુષ્યના આઠ બાલાગ્રો મળીને હરિવર્ષ અને મ્યક ક્ષેત્રના મનુષ્યોને એક બાલાગ્ર બને છે, હરિવર્ષ અને રમ્યક ક્ષેત્રના મનુષ્યના આઠ બાલાગ્રો મળીને હેમવત અને ઐરાવત ક્ષેત્રના મનુષ્યને એક બાલાગ્ર બને છે, એ જ પ્રમાણે હેમવત અને ઐરાવત ક્ષેત્રના મનુષ્યના આઠ બાલાોની બરાબર પૂર્વવિદેના મનુષ્યોને
શ્રી ભગવતી સૂત્ર : ૫