Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.६ उ.७ २.३ उपमेयकालस्वरूपनिरूपणम् ७१ रेणुः ऊर्ध्वरेणुः इति वा उच्यते ? 'तसरेणु इवा' 'त्रसरेणुः' इति वा उच्यते, अस्यति पौरस्त्यादिवायुमेरितः सन् यो रेणुः गच्छति स त्रसरेणुरित्युच्यते इत्यर्थः, 'रहरेणु इवा' रथरेणुः इति वा, स्थगमनेनोत्खातो रेणुः रथरेणुस्त्युिच्यते, 'बालग्गा इवा' बालाग्रम् केशाग्रभाग इति वा उच्यते, 'लिक्खा इवा' 'लिला' इति वा उच्यते 'जूया इचा' यूका इति वा उच्यते, 'जवमज्झे इवा' यवमध्यम् इति वा उच्यते, 'अंगुले इवा' अंगुलमिति प्रमाणविशेषरूपत्वेन व्यवहियते । यद्यपि एते च उत्श्लक्ष्ण श्लक्ष्णिकादयोऽअंगुलान्ता दश वा, उइढरेणुइ वा, तसरेणुइ वा, रहरेणुइ वा, बालग्गाह वा लिक्खाइ वा, जूयाइ वा, अवमझेइ वा, अंगुलेइ वा' यह लक्ष्णश्लक्ष्णिकारूप प्राण उत् लक्ष्ण लक्षिणका की अपेक्षा आठ गुना होता है तथा उर्ध्वरेणु प्रमाणकी अपेक्षा आठवां भागरूप होता है इसलिये इसे
लक्ष्ण लक्ष्णिका कहा है उर्ध्वरेणु ऊँचे नीचे और तिरछे चलनेरुप धर्मसे जो उपलभ्य होती है ऐसी जो रेणु है वह उर्ध्वरेणु है त्रसरेणु पुरवाई आदि हवा-पूर्वदिशा आदिकी हवा से जो रेणु प्रसगति करती है वह प्रसरेणु है, रथरेणु रथकी गतिसे उखडकर जो रेणु उडती है वह रथरेणु है, वालाग्र केशके अग्रभागका नाम बालाग्र है लिक्षाज जिससे उत्पन्न होता है उसका नाम लिक्षा लीख है। जं प्रसिद्ध है यवमध्य जौंका मध्यभाग यवमध्य है। तथा अंगुल ये सब प्रमाण विशेष हैं। यद्यपि ये सब उत्श्लक्ष्णक्षिणकासे लेकर अंगुल बालग्गाइ वा, लिक्खाइ वा, ज्याइ वा, जवमज्जेइ चा, अंगुलेइ चा' આ લણલક્ષિણક રૂપ પ્રમાણુ ઉત શ્લેષણક્ષણૂિકા કરતાં આઠગણું છે, અને ઉર્ધ્વરે પ્રમાણના આઠમાં ભાગ જેટલું હોય છે, તે કારણે તેને લક્ષણલણિકા કહેલ છે.
ઉર્વર એટલે ઊંચે, નીચે અને તિરછી ગતિ કરનારી રજ.
ત્રસરણ એટલે પૂર્વ દિશા આદિના પવનથી જે રેણુ (રજ) ત્રસગતિ કરે છે, ते रेने 'सरे ४ छ.
રથરે રથ ચાલતું હોય ત્યારે જમીનમાંથી ઉખડીને જે રજ ઊડે તેને થર કહે છે. “બાલા કેશ (વાળ)ના અગ્રભાગને કેશાગ્ર અથવા બાલાગ્ર કહે છે. તિક્ષા’ જેમાંથી જ ઉત્પન્ન થાય છે એવા જંતુને શિક્ષા (લીખ) કહે છે. “” માથાના पाम य यनार तु. 'यमध्य' भेटले सपनो मध्य भा. 'भाज' inजीઅથવા એક ઇંચ જેટલું માપ. આ બધાં પ્રમાણુવિશે છે. જોકે ઉતલલક્ષિકાથી
શ્રી ભગવતી સૂત્ર : ૫