Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे भगवानाह- 'उवमिए दुविहे पण ते, तं जहा-पलिओवमेय, सागरोवमेय, हे गौतम ! औपमिकं द्विविधं - द्विप्रकारकं प्रज्ञप्तम् , तद्यथा पत्योपमं च, सागरोपमं च । गौतमः पृच्छति-से किं तं पलिओवमे ? से किं तं सागरोवमे? 'हे भदन्ते ! अथ किं तत् पल्योपमम् ? कास्लु पल्योपम पदार्थः ? अथ च किं तत् सागरोपमम् ? कश्च सागरोपमपदार्थः ? भगवानाह-'सत्थेण मुतिक्खेण वि छेत्तुं, भे च जं किर न सका । तं परमाणु सिद्धा वयंति आई पमाणाणं ॥१॥ हे गौतम शस्त्रेण सुतीक्ष्णेनापि अत्यन्ततीक्ष्णधारेणापि शस्त्रेण जना यं पदार्थ किल निश्चयेन छेत्त खड्गादिना द्विधा कतु, भेत्तुं च=सूच्यादिना विदारयितुं सच्छिद्रं कर्तुं वा न शक्ताः न समर्था भवन्ति, तं पदार्थ सिद्धाः है, इसके उत्तरमें प्रभु उनसे कहते है कि 'उवमिए दुविहे पण्णत्ते' हे गौतम ! औपमिककाल दो प्रकारका कहा गया है। 'तं जहा' वे दो प्रकार ये है 'पलिओवमेय सागरोवमेय' एक पल्योपम और दूसरा सागरोपम । अब गौतम स्वामी प्रभुसे ऐसा पूछते हैं कि-'से किंतं पलि ओवमे' हे भदन्त ! उसपल्योपमकाल क्यास्वरूपहै ? 'से किं तं सागरोवमे' तथा-सागरोपमका क्या स्वरूप है? इसके उत्तर में प्रभु उनसे कहते हैं कि- 'सत्थेण सुतिक्खेण वि छेउँ भेतुंच जं किर न सका' इत्यादि- हे गौतम अत्यन्त तीक्ष्ण धारवाले शस्त्र से भी खड्ग आदिसे भी जो दो टुकडे रूप में नहीं किया जा सकता है, और न जिसमें सूची आदिके द्वारा छेद किया जा सकता है या उसशस्त्रादि द्वारा जो फाडा जा सकता है उसका नाम परमाणु है ऐसा ज्ञानसिद्ध केवलियोंने कहा है। यहां सिद्धपदसे सिद्धि को प्राप्त हुए सिद्ध
गौतम स्वामीना प्रश्न उत्तर भारत महावीर प्रभु छ । “उवमिए दविहे पण्णते' 3 गीतम! मोपभि नामे ४१२ ४था छ, (तंजहा) ते प्राश मा प्रभारी छ-'पलिओवमे य सागरोवमे य' (१) पक्ष्यापम बने (२) सागरा५म .
હવે ગૌતમ સ્વામી તેમનું સ્વરૂપ જાણવાને માટે આ પ્રમાણે પ્રશ્ન પૂછે છે – 'से किं तं पलिओचमे. से किं तं सागरोवमे ?? 3 मह-त! तपस्यायमगर्नु સ્વરૂપ કેવું છે? તથા તે સાગરેપમ કાળનું સ્વરૂપ કેવું છે? તેને ઉત્તર આપતા महावीर प्रभु के-'सत्थेण मुतिक्खेण वि छेत्तुं भेत्तुं च जं किर न सक्का' ઈત્યાદ-હે ગૌતમ ! અત્યંત તીક્ષણ ધારવાળા શસ્ત્ર વડે પણ તલવાર દ્વારાજેના બે ટુકડા કરી શકાતા નથી, અને જેમાં સેય આદિ દ્વારા છેદ કરી શકાતો નથી, અથવા શિસ્ત્રો દ્વારા જેનું છેદન ભેદન કરી શકાતું નથી, એવા પદાર્થને પરમાણુ કહે છે, એવું
શ્રી ભગવતી સૂત્ર : ૫