________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १ अवतरणिका शुभाशुभं प्रतिपादयन्ति ते प्रश्नाः। एवं ये अपृष्टा एवं शुभाशुभं वदन्ति ते भप्रश्नाः। ये पृष्टा अपृष्टाश्च कथयन्ति ते प्रश्नाऽप्रश्नाः । तथा अन्येऽपि अतिशयाः, नागकुमारैः सुपर्णकुमारैः अन्यैश्च भवनपतिभिः सह साधूनां संवादाः, इत्यादयः सन्ति।
नन्दीसूत्रवाचनाकाले प्रश्नव्याकरणे पश्चचत्वारिंशदध्ययननिबन्धः समुपलब्ध आसीत् । तदुक्तं नन्दीसूत्रे-“से किं तं पण्हावागरणाई? पण्हावागरणेसु णं अछु त्तरं पसिणसयं, अठुत्तरं अपसिणसयं, अठुत्तरं पसिणाऽपसिणसयं । तं जहा-अंगुहपसिणाई, बाहुपसिणाई, अदागपसिणाई, अन्नेवि विचित्ता दिव्या विजाइसया, नागसुवण्णेहिं सद्धि दिव्या संवाया आघविज्जंति५ । पहावागरणाणं परित्ता वायणा, सखिज्जा अणुओगदारा संखिज्जा वेढा, संखिज्जा सिलोगा संखिज्जाओ निज्जुसीओ, संखिज्जाओ संगहणीश्रो, संखिज्जाओ पडिवत्तीओ, सेणं अंगठ्ठयाए दसमे अंगे एगे सुयक्खंधे, पणयालीसं अज्मयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखिज्जाइं पयसहस्साई पयग्गेण, संखेज्जा अक्खरा, अणंतागमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकडनिवद्धनिकाइया जिणपन्नत्ता भावा आघविज्जंति, पनविनंति, परूविज्जंति, दंसिर्जति. निदंसिर्जति, उवदंसिज्जंति, से एवं आया, एवं नाया, एवं विनाया, एवं चरणकरणपरूवणा से तं आघविज्जइ । पण्हा वागरणाई" ॥ प्रश्नव्याकरण हुआ है। इनमें १०८प्रश्न, १०८ अप्रश्न, और १०८ही प्रश्नाप्रश्न हैं। जो विद्याएँ अथवा मंत्र, पूछने पर शुभ और अशुभ का कथन करते हैं वे प्रश्न हैं। जो विना पूछे ही शुभ और अशुभ कहते हैं वे अप्रश्न हैं। तथा जो मिश्ररूप में पूछने पर-शुभ और अशुभ दोनों को प्रगट करते हैं। वे प्रश्नाप्रश्न हैं। इसी तरह और भी अतिशय एवं नागकुमार, सुवर्णकुमार तथा अन्य भवनपतियों के साथ, साधुओं के संवाद इसमें प्रदर्शित किये गये हैं।
नंदीमत्र के वाचनाकाल में प्रश्नव्याकरण में पैतालीस अध्ययनरूप તેમાં ૧૦૮ પ્રશ્ન, ૧૦૮ અપ્રશ્ન, અને ૧૦૮ પ્રશ્નાપ્રશ્ન છે. જે વિદ્યાઓ અથવા મંત્ર, પૂછવામાં આવતાં શુભ અને અશુભનું કથન કરે છે, તેમને પ્રશ્ન કહે છે, પછડ્યા વિના જ શુભ અને અશુભ બતાવનારને અપ્રશ્ન કહે છે. તથા જે મિશ્રરૂપે-પૂછવામાં આવતાં શુભ અને અશુભ બન્નેને પ્રગટ કરે છે તે પ્રશ્નાપ્રશ્ન કહેવાય છે. એ જ રીતે બીજા પણ નાગકુમાર, સુપર્ણકુમાર તથા અન્ય ભવનપતિઓની સાથે, સાધુઓના ઘણા સંવાદ આ સૂત્રમાં બતાવવામાં આવ્યા છે.
નંદીસૂત્રના વાચનકાળમાં પ્રશ્નવ્યાકરણમાં પિસ્તાળીશ અધ્યયન સમપલબ્ધ
For Private And Personal Use Only