Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ ७०५ सू०४ असुरकुमार विकुर्षणानिरूपणम्
५५
देवे' तत्र खल एकोऽसुरकुमारी देवः 'उज्जुयं विउन्निस्सामीति उज्जुयं विउ
' ऋजुकं - सरलं विलक्षणरूपादिकं विकुर्विष्यामीति ऋजुक विकुर्वते - विकुdri करोति, 'वंकं विउब्विस्सामीति वकं विउच्च वक्रं विकुर्विष्यामीति वक्रं विकुर्वते । तत्रैको सुरकुमारो देवः यदाऽहं त्रिलक्षणं रूपं धारयिष्यामीत्याकारकं संकलं करोति तवः संकल्प करणानन्तरमेत्र तादृशं रूपादिकं करोतीतिभावः, 'जं जहा इच्छतं तहा विउव्वई' यद् यथा इच्छति तत् तथा विकुर्वते यद् वस्तु येनैव रूपेण कर्तुं यच्छति तद्वस्तु तदैव तेनैव रूपेण संपादयतीत्यर्थः । ' एगे असुरकुमारे देवे उज्जयं विउन्निस्सामीति वक बिउव्वई' एकोऽसुरकुमारो देवः भंते ! असुरकुमारा' हे भदन्त ! दो असुरकुमार 'एगंसि असुरकुमा रावासंसि ' एक ही असुरकुमारावास में 'असुरकुमार देवत्ताए' असुरकुमारदेवरूप से 'उववन्ना' उत्पन्न हुए हों । 'तत्थ णं एगे असुरकु मारदेवे ' इनमें एक असुरकुमारदेव 'उज्जयं विव्विस्सामीति उज्जुयं favors' मैं सरल विलक्षणरूपादिकों की विक्रिया करूं' ऐसा जब विचार करता है तब ही वह सरलरूप में विलक्षण रूपादिकों की विक्रिया करता है और जब 'वंकं विविस्सामीति वकं विउब्वाइ' मैं ar विक्रिया करूं ऐसा विचार करता है तो वक्र विक्रिया करता है तात्पर्य ऐसा है कि जब उनमें का एक असुरकुमारदेव ' मैं विलक्षणरूप को धारण करू' 'ऐसा संकल्प करता है तब ही संकल्प करने अनन्तर ही तादृश रूपादिक कर लेता है। 'जं जहा इच्छइ तं तहा विउव्वइ' इस प्रकार वह जिस वस्तुको जिसरूप से करना चाहता है वह उसी रूप असुरकुमारा' मे मसुरडुभारो 'एगंखि असुरकुमारावासंसि मे ०४ भ्यसुरङ्कुभारावासभां “असुरकुमारदेवत्ताए" असुरसुभार देवपणाथी "उववन्ना" ઉત્પન્ન થયા હાય " तत्थ णं एगे असुरकुमारदेवे" तेमां मे असुरसुभार देव "अज्जुयं विव्विस्वामीति अज्जुयं विउवइ" हुं सरसविलक्षण ३५ વિગેરેની વિક્રિયા કરૂ જ્યારે એવા વિચાર કરે છે, ત્યારે તે ત્યાં જ સરલ રૂપે જુદા જુદા પ્રકારના રૂપાદિકની વિક્રિયા કરે છે. અને જ્યારે "कं विविस्सामी ति वकं बिउवइ" हु व विडिया ४३ वे विचार ४२ ત્યારે તે વક્ર વિક્રિયા કરે છે. કહેવાનું તાત્પર્ય એ છે કે-જ્યારે તે એક અસુરકુમાર દેવ “હું” વિલક્ષણ રૂપ ધારણ કરૂ...” એવા વિચાર કરે છે, ત્યારે તે પ્રમાણે વિચાર કર્યા પછી તરત જ તેવા પ્રકારના રૂપ વિગેરે બનાવી वे छे. "जं जहा इच्छ३" तं तहा विउव्वइ" मे रीते ते ने वस्तुनेले ३५थी १२वा ४२छे छे, ते तेन ३५थी ते वस्तुने मनावी से छे, “एगे असुरकुमारेदेवे उज्जुयं विउस्सामीति वकं विउव्वद” तथा जीने के असुरकुमार देव छे,
પૈકી
શ્રી ભગવતી સૂત્ર : ૧૩