Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०५ सू०४ असुरकुमारविकुर्वणानिरूपणम् ५३ करोति अयमेवार्थः, 'परस्थाने' इत्यस्य परस्य स्थानमिति परस्थानम् यत्र मरणसमये तिष्ठति तद्भिन्नस्य भवान्तरसंबन्धिनः स्थानम् आगामिकोत्पत्याधारभूतम् तत्रस्थाने तद्विषयकगमने पूर्वायुष्कम् अनुभवति परायुष्कमुदयाभिमुखी करोति इति।।सू०३॥
पूर्वमायुःसंवेदनं कथितम् अथ तद्विशेषवक्तव्यमाह-'दो भंते !' इत्यादि।
मूलम्-दो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना, तत्थ णं एगे असुरकुमारे देवे उज्जुयं विउबिस्सामीति उज्जुयं विउठवइ, वंक विउविस्सामीति वकं विउव्वइ ज जहा इच्छइ तं तहा विउव्वइ, एगे असुरकुमारे देवे उज्जुयं विउविस्लामीति वं विउव्वइ वं विउव्विस्सामीति उज्जुयं विउठवइ जं जहा इच्छइ णो तंतहा विउव्वइ से कहमेयं भंते! एवं ? गोयमा! असुरकुमारा देवा दुविहा पन्नत्ता तं जहा मायिमिच्छादिट्रिउववन्नगा य अमायिसम्मदिदि उववन्नगा य तत्थ णं जे से माथिमिच्छाहिडि उववन्नए असुरकुमारे देवे से णं उज्जुयं विउविस्तामीति वंक आयुष्क को उदयाभिमुख करता है यही अर्थ परस्थान शब्द का है 'परस्य स्थानम्' परस्थानम् मरण के समय में जीव जहाँ पर वर्तमान है, उससे भिन्न जो परभव में दूसरे जीव का भवान्तर है वह पर. स्थान है। आगामिक उत्पत्ति का आधारभूत अपनी गृहीत पर्याय से भिन्न पर्याय का जो स्थान है वह ऐसे स्थान में जाते समय जीव पूर्व आयुष्क को तो अनुभव करता है और परायुष्क को उदयाभिमुख करता है। मू० ३॥ થક ભવાન્તરના આયુષ્યને ઉદયાભિમુખ બનાવે છે. એ પ્રમાણે પરસ્થાનને मर्थ छे. "परस्य स्थानम् परस्थानम्" भ२५ समये ७१rयां पत मान लीय તેનાથી બીજું જે પરભવમાં બીજા જીવને ભવાન્તર છે. તે પરસ્થાન છે, આગામી ઉત્પત્તિના આધારભૂત પિતાની ગૃહીત પર્યાયથી ભિન્ન પર્યાયનું જે સ્થાન છે, તેવા સ્થાનમાં જતી વખતે જીવ પૂર્વ આયુષ્યને અનુભવ કરે છે, અને પરભવ સંબંધી આયુષ્યને ઉદયાભિમુખ કરે છે. સૂ. ૩૫
શ્રી ભગવતી સૂત્ર : ૧૩