Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचाराङ्गसूत्रे
अनपनीतत्वम् = श्रुतिकटुत्वादिवचनदोषापेतत्वम् (२६) - उत्पादिताच्छिन्नकौतू'हेलत्वम् = नवनवार्थप्रतिपादकत्वेन पुनः पुनः श्रवणाभिलापजनकत्वम् । (२७)अद्भुतत्वम् = शीघ्रतारहितत्वम् । ( २८ ) - अनतिविलम्बितत्वम् = वाक्यापरिसमाप्तौ विश्रामरहितत्वम् । (२९)- विभ्रमविक्षेपरोषा वेशादिराहित्यम् = विभ्रमो = भ्रान्तिः, विक्षेपः=विवक्षितार्थं प्रत्यनासक्तता, रोपावेशः = क्रोधावेगस्तैर्विमुक्तत्वम् । (३०)विचित्रत्वम् = वर्णनीयवस्तुस्वरूपप्रकाशनेन लोकोत्तरत्वम् । ( ३१ ) - आहितविशेषत्वम् =द्रव्य-पर्याय-विशेषप्रतिपादकत्वम् । (३२) - साकारत्वम् = हेतुकारणादिमिः स्फुटतया
१८
के लिये उपादेय, (२५) अनपनीतत्व - कर्णकटुकता आदि दोषों से रहित, (२६) उत्पादिताच्छिन्नकौतूहलत्व - नूतन नूतन अर्थ का निरूपण करने के कारण वार वार सुनने की अभिलाषा उत्पन्न करनेवाले, अर्थात् - भगवानके वचनोको वार वार सुनने की इच्छा होती है । (२७) अद्भुतत्व - शीघ्रता से रहित, (२८) अनतिविलम्बितत्व - बहुत विलम्ब से उच्चारण न किये जाने वाले, अर्थात् वाक्य समाप्त होने से पहले विश्राम लिए विना ही बोले जाने वाले । (२९) विभ्रम - विक्षेप - रोषाssवेशादिराहित्य, विभ्रम अर्थात् भ्रान्ति, विक्षेप अर्थात् प्रतिपाद्य वस्तु के प्रति असावधानी, रोष अर्थात् क्रोध के आवेश से रहित, (३०) विचित्रता वर्णन की जाने वाली वस्तु का स्वरूप प्रकाशित करने के कारण लोकोत्तर, (३१) आहितविशेषता - द्रव्य और पर्याय की विशेषता का प्रतिपादन करने वाले,
કારણે સર્વને માટે ઉપાદેય-ગ્રહણ કરવા ચેાગ્ય. (૨૫) અનપનીતત્વ—કાનને અપ્રિય લાગે એવા દોધેાથી રહિત. (૨૬) ઉત્પાદિતાચ્છિન્નકૌતૂહલત્વ—નવા-નવા અર્થનું નિરૂપણું કરવાના કારણે વારંવાર સાંભળવાની અભિલાષા ઉત્પન્ન કરવાવાળા, અર્થાત્ ભગવાનના વચનેને વારંવાર સાંભળવા અભિલાષા-ઇચ્છા થાય છે, (૨૭) અદ્ભુત~~શીવ્રતાથી રહિત (२८) मनतिविसभ्णितत्व - पाहुन विद्याथी उभ्यारण नहि श्वावाणा, अर्थात् वाय सभाप्त थया पडेसां विश्राम सीधा विनान्न मोसवावाजा (२८) विभ्रभ - विक्षेय- शेषावेशाहिरहितत्व-विभ्रम अर्थात् भ्रांति, विक्षेप-अर्थात् पतिपाद्य वस्तु तर गलत, રાષ–અર્થાત્ ધના આવેશથી રહિત (૩૦) વિચિત્રતા–વર્ણન કરવા ચેાગ્ય વસ્તુના સ્વરૂપને પ્રકાશિત કરવાના કારણે લેકેત્તર (૩૧) આહિતવિશેષતા દ્રવ્ય અને પર્યાયની