Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि- टीका अवतरणा
'भाजनं सर्वद्रव्याणां, नभोऽवगाहलक्षणम् । इति च्छाया । सर्वद्रव्याणां भाजनम् = आधार:, इति हेतुगर्भविशेषणम् । यतः सर्वद्रव्याणां भाजनम्, अतः अवगाहलक्षणं नम इति भावः ।
७३
धर्माधर्मकालानामन्तः समावेशेन जीवपुद्गलानामौपचारिकसंयोगविभागाभ्यां चावगाहः । अवगाह्य तत्तदेशरूपोपाधिभेदादवगाहस्य नानात्वेन संयोगविभागा उपपद्यन्ते ।
"
raipisaकाशः, स एव लक्षणं ज्ञापकं यस्य तद् अवगाहलक्षणं नभः = आकाशं कथ्यते, इत्यर्थः । अवगाहदानकार्यानुमेयमाकाशमित्याशयः ।
धर्माधर्मादिद्रव्याणामाधारान्यथाऽनुपपत्तेराकाशमस्तीति
निःशङ्कं विश्व
'आकाश' सब द्रव्यों का आधार है । सारांश यह है कि आकाश सब द्रव्यों का आधार होनेसे अवगाह-लक्षण वाला है
1
'धर्मास्तिकाय' 'आधर्मास्तिकाय' और काल का आकाश में ही समावेश होने से जीव और पुद्गलों के औपचारिक संयोग और विभाग के द्वारा अवगाह होता है । अवगाह होने पर देश के भेद से अवगाह भी भिन्न हो जाता है और संयोग तथा विभाग उत्पन्न होते है ।
तात्पर्य यह है कि - अवगाह या अवकाश ही जिस का लक्षण है, अर्थात् अवगाह से जिस का अनुमान होता है वह द्रव्य आकाश है ।
आकाश न होता तो धर्म, अधर्म आदि द्रव्यो की स्थिति कहां होती' अर्थात् उनका कोई आधार ही नहीं रहता, अत एव आकाश का अस्तित्व, किसी प्रकार को शङ्का किये આકાશ સદ્રવ્યાના આધાર છે. સારાંશ એ છે કે આકાશ સર્વ દ્રબ્યાના આધાર હૈાવાથી અવગાહન લક્ષણવાળુ છે.
ધર્માસ્તિકાય અધર્માસ્તિકાય અને કાલના આકાશમાં સમાવેશ હોવાથી જીવ અને પુદ્ગલાના ઔપચારિક સંચાગ અને વિભાગ દ્વારા અવગાહ થાય છે, અવગાહ થવાથી દેશના ભેદથી અવગાહ પણ ભિન્ન થઇ જાય છે. અને સ ંચાગ તથા વિભાગ ઉત્પન્ન થાય છે.
તાત્પર્ય એ છે કે-અવગાહ અથવા અવકાશ જ જેનું અવગાહથી જેનુ અનુમાન થાય છે તે દ્રવ્ય આકાશ છે. અથવા તે ધ, અધમ આદ્ઘિ દ્રવ્યેાની સ્થિતિ કયાં હાય ? અર્થાત્ તેને
प्र. आ.-१०
લક્ષણ છે, અર્થાત્
આકાશ ન હોય કઈ આધાર જ
R