Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
७१८
आचाराङ्गमत्रे समारंभंते समणुजाणेज्जा । जस्सेते छज्जीवनिकायसत्थसमारंभा परिणाया भवंति, से हु मुणी परिणायकम्मे-त्ति वेमि ॥ सू० ९॥
॥सत्तमो उद्देसो समत्तो ॥ १ ॥ ७॥ । आयारसुत्ते पढमज्झयणं समत्तं ॥१॥
छायातत् परिज्ञाय मेधावी नैव स्वयं षड्जीवनिकायशस्त्रं समारभेत, नैवान्यैः षड्जीवनिकायशस्त्रं समारम्भयेत्, नैवान्यान् षड्जीवनिकायशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते षड्जीवनिकायशस्त्रसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मा, इति ब्रवीमि ॥ सू० ९॥
॥ सत्पम उद्देशः समाप्तः ॥ १७ ॥ ॥ आचारसूत्रे प्रथमाध्ययनं समाप्तम् ॥
टीकातत्-पड्जीवनिकायारम्भणं, परिज्ञायज्ञपरिज्ञया 'कर्मबन्धस्य कारणं भवतीति बुद्ध्वा मेधावी हेयोपादेयविवेकनिपुणः, नैव स्वयं षड्जीवनिकायशस्त्र समारभेत । अन्यैर्नैव समारम्भयेत्-नैव प्रयोजयेत् । अन्यान् षडूजीवनिकायशस्त्रं समारभमाणान् नैव समनुजानीयात् नैवानुमोदयेत् ।
यस्यैते षड्जीवनिकायशस्त्रसमारम्भाः-पडूजीवनिकायानां शस्त्रैः
मूलार्थ--यह बात जानकर बुद्धिमान् पुरुष षड्जीवनिकायसंबंधी शस्त्र का समारंभ न करे, दूसरों से षड्जीवनिकायसंबंधी शस्त्र का समारंभ न करावे, और षड्जीवनिकायसंबंधी शस्त्र का समारंभ करने वालों का अनुमोदन न करे । षड्जीवनिकायसंबंधी आरंभ को जो बंध का कारण जान लेता है, वही मुनि है और वही परिज्ञातकर्मा है। ऐसा मैं कहता हूँ॥सू० ८॥
टीकार्थ-घड्जीवनिकाय के आरम्भ को ज्ञपरिज्ञा से कर्मबंध का कारण जानकर हेय-उपादेय का विवेक रखने वाला पुरुष षड्जीवनिकाय के शस्त्र का स्वयं आरम्भ न करे, दूसरों से न करावे और आरम्भ करने वालों की अनुमोदना न करे।
षड्जीवनिकायसंबंधी जो शस्त्र पहले बतलाये जा चुके हैं उनके द्वारा षड्जीवनिकाय को
મૂલાથ–એ વાત જાણીને બુદ્ધિમાન પુરૂષ ષડૂજીવનિકાયસંબંધી શસ્ત્રને સમારંભ કરે નહિ, બીજા પાસે ષડૂજીવનિકાયસંબંધી અને સમારંભ કરાવે નહિ, અને ષડૂછવનિકાયસંબંધી શસ્ત્રને સમારંભ કરવાવાળાને અનુમોદન આપે નહિ
જીવનિકાયસંબંધી આરંભને જે બંધનું કારણ જાણી લે છે. તેજ મુનિ છે, અને तर परिज्ञाती छे. हुं छुः ॥सू० ८॥
ટીકાથ–ષડૂછવનિકાયના આરંભને જ્ઞપરિજ્ઞાથી કર્મબંધનું કારણ જાણીને હયુઉપાદેયને વિવેક રાખવાવાળા પુરૂષ ષડૂછવનિકાયના શસ્ત્રને પિતે આરંભ કરે નહિ, બીજા પાસે કરાવે નહિ, અને આરંભ કરનારને અનુમોદન આપે નહિ ,
પહજીવનિકાચસંબંધી જે શસ્ત્ર પ્રથમ બતાવી આપ્યાં છે. તેના દ્વારા પહઝવનિકાયને