Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 776
________________ ७१६ आचारागसूत्रे - टीका___ यस्तु पड्जीवनिकायारम्भनिवृत्त्या संयमपालनपरायणः, स वमुमान , द्विविधानि हि वसूनि सन्ति द्रव्यभावभेदात् , तत्र द्रव्यवसूनि-मुवर्णादीनि, भाववसनि-सम्यक्त्वादीनि, अत्र भाववसुतात्पर्यको वसुशब्दः, तानि वसूनि यस्य यस्मिन् वा सन्ति स वसुमानित्यर्थः, सर्वसमन्वागतप्रज्ञानेन=सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञान यथावस्थितविषयग्राहिसर्वेविषयकज्ञानवान , तेन । यद्वा-सर्वेषु द्रव्यपर्यायेपु समन्वागत-सम्यमाप्तं तत्तद्विषयमाकलय्य सर्वद्रव्यपर्यायगतं प्रज्ञानं यस्य स सर्वसमन्वागतमज्ञानः, तेन, आत्मना, अकरणीयम् अकर्तयन्स् , ऐहिकपारलौकिकसुखविघातकत्वादनाचरणीयम् , इति मत्वा, पापं कर्मप्राणातिपात-मृपावादा-दत्तादान-मैथुन-परिग्रह-क्रोध-मान-माया-लोभ-राग-द्वेष टीकार्थ-जो पुरुष षड्जीवनिकायसंबंधी आरम्भ का त्याग करके संयम के पालन में तत्पर होता है वही वसुमान् हैं । वसु के दो भेद हैं-(१) द्रव्यवसु और (२) भाववसु । स्वर्ण आदि धन द्रव्यवसु कहलाता है, और तप संयमादिरूप ऋद्धि को भाववसु कहते है । यहाँ 'वसु' शब्द से भाववसु ही समझना चाहिए । वसु जिसे प्राप्त हो वह वसुमान है, अर्थात् सम्यक्त्व आदि से युक्त पुरुप वसुमान् कहलाता है । ___ जो वस्तु जैसी है उसे उसी रूप में जानने वाला सर्वग्राही ज्ञान 'सर्वसमन्वागत प्रज्ञान' कहलाता है । अथवा समस्त द्रव्यों और पर्यायों को यथार्थरूप से जानने वाला ज्ञान 'सर्वसमन्वागत प्रज्ञान' कहलाता है। ऐसे ज्ञानरूप आत्मा से पाप को इस लोक तथा परलोकसंबंधी सुखों का घातक होने से अकर्तव्य समझकर (१) प्राणातिपात (२) मृषावाद (३) अदत्तादान (४) मैथुन । (५) परिग्रह (६) क्रोध, (७) मान (८) माया (९) लोभ ટીકા–જે પુરૂષ ષડૂજીવનિકાયસંબંધી આરંભને ત્યાગ કરીને સંયમના पासनमा तत्५२ थाय छे. ते वसुमान् (सभ्यष्टि ) छे. वसुना में ले छे. (१) द्रव्यવસુ અને (૨) ભાવવસુ, સુવર્ણ આદિ ધન દ્રવ્યવસુ કહેવાય છે. અને સમ્યક્ત્વ આદિ જય ઋદ્ધિને ભાવવસુ કહે છે. અહિં “વસુ શબ્દથી ભાવવસુ જ સમજવું જોઈએ. વસુ જેને પ્રાપ્ત હોય તે વસુમાન્ છે. અર્થાત્ સમ્યક્ત્વ આદિથી યુક્ત પુરૂષ વસુમાન કહેવાય છે. જે વસ્તુ જેવી છે તેને તેવા રૂપમાં જાણવાવાળા સર્વગ્રાહી જ્ઞાન “સર્વસમન્હાગત પ્રજ્ઞાન, કહેવાય છે. અથવા સમસ્ત દ્રા અને પર્યાને યથાર્થ રૂપથી જાણવા વાળું જ્ઞાન “સર્વસમન્વાગત પ્રજ્ઞાન કહેવાય છે. એવા જ્ઞાનરૂપ આત્માથી પાપને આ લેક તથા પરલોક-સંબંધી સુખનું ઘાતક હોવાથી અકર્તવ્ય સમજીને (૧) પ્રાણાતિપાત, (२) भृषापा, (3) महत्तहान, (४) भैथुन, (५) परियड, (6) 14, (७) भान,

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801