Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 774
________________ ७१४ आचाराङ्गसूत्रे इति । आरभमाणाः पृथिव्यादीन् पीडयन्तोऽपि विनयं = कर्मणां विनयाद् विनयः संयमस्तं, वदन्ति == 'वयमेव संयमि सेवनपराः ' इति निःशङ्क निगदन्तीत्यर्थः । ननु स्वात्मानं संयमिनं मन्यमानास्ते कस्मात्पृथिव्यादिजीवहिंसनपराः १ इति जिज्ञासायां हेतुगर्भविशेषणपदद्वयमाह-'छन्दोपनीताः ' ' अभ्युपपन्नाः ' इति । छन्दोपनीताः 'छन्दः स्वाभिप्रायः तेनोपनीताः स्वतन्त्राः शास्त्रविरूद्ध विचारशीला इत्यर्थः । तथा यद्वा छन्दः - अभिप्रायः = इच्छा, विषयाभिलापस्तेनोपनीताः, 'अभ्युपपन्नाः, ' अधि=अधिकम् अतिशयेन उपपन्नाः = तद्गतचित्ताः विषयसंनिविष्टचित्ताः विषयभोगार्थमातुरा इत्यर्थः । यतश्छन्दोपनीता अभ्युपपन्नाश्च तस्मात्ते पृथिव्यादीन् विहिंसन्तीति भावः । एवं पृथिव्यादिहिंसनेन पुनः कर्मबन्धं प्राप्नोतीत्याह - ' आरम्भसक्ताः' इत्यादि । आरम्भः = सावद्यव्यापारः, करते हुए भी अपने आपको निश्शक होकर संयमी कहते हैं । वे यह मानते हैं कि हम ही संयम का सेवन करने में तत्पर हैं । • वे लोग अपने आपको संयमी मानते हुए भी पृथ्वीकाय आदि के जीवों की हिंसा में तत्पर क्यों होते हैं ? ऐसी जिज्ञासा होने पर दो विशेषण कहते हैं, जिन में हेतु छिपा है'छन्दोपनीत ' और 'अध्युपपन्न' छन्द का अर्थ है-अपना अभिप्राय, उससे स्वतंत्र अर्थात् शास्त्र से विरुद्ध विचार करने वाले । अथवा छन्द का अर्थ इच्छा है । कहाँ विषयभोगों की अभिलाषा को छन्द कहा है, उस में जो स्वतंत्र हों । तथा अध्युपयन्न अर्थात् विषयों में अत्यन्त आखक्त-विषयभोगों के लिए आतुर | तात्पर्य यह है कि - छन्दोपनीत और अध्युपपन्न होने के कारण वे पृथ्वी आदि की हिंसा करते हैं और कर्मों का बंध करते हैं । आरम्भ કરવા છતાંય પણ પાતે-પેાતાને નિઃશંક થઈને સંયમી કહે છે. તે એવું માને છે કે “અમે ણુ સંયમનું સેવન કરવામાં તત્પર છીએ. તે લેાક પેાતે-પેાતાને સંયમી માનતા થકા પણ પૃથ્વીકાય આદિના જીવાની હિંસામાં તત્પર શા માટે હાય છે? એવી જીજ્ઞાસા થતાં એ વિશેષણ કહે છે જેમાં હેતુ छुपाये। छे 'छन्दोपनीत' भने 'अध्युपपन्त' 'छन्' नो अर्थ छे पोताना अलिप्राय तेनाथी સ્વતંત્ર અર્થાત્ શાસ્ત્રથી વિરૂદ્ધ વિચાર કરવાવાળા, અથવા છન્દના અર્થે ઇચ્છા છે. અહિં વિષયભાગાની અભિલાષાને છન્દ કહેલ છે. તેમાં જે સ્વતંત્ર હાય. તથા અધ્યુપપન્ન અર્થાત્ વિષયેામાં અત્યન્ત આસકત–વિષયભાગા માટે આતુર, તાત્પર્ય એ છે કે છન્દોપનીત અને અધ્યુપપન્ન હોવાના કારણે તે પૃથ્વી આદિની હિંસા કરે છે અને કર્મોના બંધ કરે છે. આરંભ અર્થાત્ સાવધ વ્યાપારમાં પ્રવૃત્ત પુરુષ જ્ઞાનાવરણીય

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801