Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 775
________________ आचारचिन्तामणि -टीका अध्य. १ उ. ७ ० ७ पड्जीवनिकायारम्भदोषः ७१५ तत्र सक्ताः=प्रवृत्ताः, सङ्ग=सज्यन्ते श्लिष्यन्ते जीवा अनेनेति सङ्गः = ज्ञानावरणी - यादिकं कर्म तं सङ्गप्रकुर्वन्ति = समुत्पादयन्ति । एवं षड्जीवनिकायारम्भकारिणः खलु कर्मबन्धनपराधीनतां समुपेत्य जन्मजरामरणेष्ट वियोगा निष्टसंयोगेप्सिताऽसिद्धिविविधव्याधिजनितदुःख संकुलेघोरतरसंसारदावानले पुनः पुनः स्वात्मानमिन्धनीकुर्वन्तीति भावः । सू० ७ ॥ अथ यस्तु पृथिव्यादिषड्जीवनिकायारम्भकरणाद्विनिवृत्तः स एव मुनिर्भवतीस्युद्देशार्थमुपसंहरन्नाह - ' से वसुमं. ' इत्यादि । मूलम् — से वसुमं सव्वमण्णागयपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं णो अण्णेसि ॥ सू० ८ ॥ छाया स वसुमान् सर्वसमन्वागतप्रज्ञानेन आत्मना अकरणीयं पापं कर्म नो अन्वेषयेत् ॥ सू० ८ ॥ अर्थात् सावद्य व्यापार में प्रवृत्त ज्ञानावरणीय आदि कर्मों को ऊपार्जन करते है । इस प्रकार षड्जीवनिकाय का आरम्भ करने वाले कर्मबन्धन के अधीन होकर जन्म मरण, इष्टवियोग, अनिष्टसंयोग, इष्ट की असिद्धि तथा विविध प्रकार की व्याधियों से उत्पन्न होने वाले दुःखों से व्याप्त, घोरतरसंखाररूपी दावानल में अपने आत्मा को ईंधन बनाते हैं | सू० ७ ॥ जो पृथ्वी आदि षड्जीवनिकाय के आरम्भ से निवृत्त है वही मुनि होता है; इस उद्देश के अर्थ का उपसंहार करते हुए शास्त्रकार कहते हैं: - ' से वसुमं.' इत्यादि । मूलार्थ - वही वसुमान् है (सम्यक्त्व - चारित्रवान् सम्यग्दृष्टि है) जो यथार्थ पदार्थों को जाननेवाले ज्ञानात्मा से पाप को अकरणीय समझकर नहीं करता है | सू० ८ ॥ આદિ કર્માનું ઉપાર્જન કરે છે. આ પ્રમાણે ષડ્થવનિકાયના આરંભ કરવાવાળા કર્મબન્ધને આધીન થઈને ४न्भु, ४रा, भरणु, छष्टवियोग, अनिष्टसंयोग, छरछेसी वस्तुनी सप्राप्ति, तथा વિવિધ પ્રકારની વ્યાધિઓથી ઉત્પન્ન થનારાં દુ:ખાથી વ્યાપ્ત, ઘેારતર સંસારરૂપી हावानसभां पोताना आत्माने धन-(अणतयु३५) मनावे छे. ॥ सू० ७ ॥ જે પૃથ્વી આદિ ષડ્થવનિકાયના આરભથી નિવૃત્ત છે તેજ મુનિ હેાય છે, २मा उद्देशना अर्थत। उपस हार अरीने शास्त्रर उडे छे:-' से वसुमं.' त्याहि. મૂલા તેજ વસુમાવ્ છે (સમ્યક્ત્વ-ચારિત્રવાન્ સમ્યગ્દષ્ટિ છે) જે યથાર્થ પદાર્થોને જાણવાવાળા જ્ઞાનાત્માથી પાપને અકરણીય (કરવા ચેાગ્ય નથી એવું) સમજીને કરતા નથી. સૂ॰ ૮।।

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801