Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
भाषारचिन्तामणि-टीका अध्य० १ उ.७ सू. ९ उपसंहारः
७१९ स्वस्वशस्त्रैः समारम्भाः पीडाकरसावधव्यापाराः परिज्ञाता:-ज्ञपरिज्ञया बन्धकारणत्वेन विदिता, प्रत्याख्यानपरिज्ञया च परिहता भवन्ति स एव परिज्ञातकर्मा त्रिकरणत्रियोगैःः परिवर्जितसकलसावधव्यापारः, मुनिर्भवति । इति एतत् सर्वम् , ब्रवीमि-भगवतः समीपे यथा श्रुतं तथा कथयामि ॥ सू० ९॥
॥ इत्याचारागसूत्रे आचारचिन्तामणिटीकायां शास्त्रपरिज्ञाख्ये
प्रथमाध्ययने सप्तमोदेशः सम्पूर्णः ॥ १-७॥ पीडा पहुँचाने वाले सावध व्यापारों को ज्ञपरिज्ञा से कर्मबंध का कारण जानकर प्रत्याख्यानपरिज्ञा से त्याग देता है वही पुरुष तीन करण औन तीन योग से सावध व्यापारों का त्यागी मुनि होता है । यह सब भगवान् के मुखारविन्द से जैसा मैंने साक्षात् सुना है वैसाही कहता हूँ ।। सू० ९ ॥
॥ इति श्री आचारागसूत्रकी आचारचिन्तामणिटीका के हिन्दी-अनुवादमें
प्रथम अध्ययनका सातवा उद्देश सम्पूर्ण ॥ १॥
પીડા પહોંચાડવાવાળા સાવદ્ય વ્યાપારને જે જ્ઞપરિસ્સાથી કર્મબંધનું કારણ જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી ત્યજી દે છે, તે પુરૂષ ત્રણ કરશું અને ત્રણ ભેગથી સાવદ્ય વ્યાપારને ત્યાગી મુનિ હોય છે. આ સર્વે ભગવાનના મુખારવિંદથી જેવું મેં સાક્ષાત્ सालण्युं छेतge 3ई छु.॥ सू०८॥
धतिश्रीमायारागसत्रनी 'आचारचिन्तामणि' आना शुभती अनुपामा
चारचिन्तामणि' ASTORIES प्रथम अध्ययननी सातभा देश सम्पूण. ॥ १-७॥
-