Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५९६
आचाराङ्गमत्रे ___ पुष्पेषु अनेकजीवाः-संख्यावा असंख्याता अनन्ता वा सन्ति । उक्तञ्च"पुष्फा अणेगजीवा " इति ।
"पुप्फा जलया थलया, विंटवद्धा य नालिबद्धा य ।
संखिज्जमसंखिज्जा, बोधवाऽणंतजीवा य" || छाया-पुष्पाणि जलजानि स्थलजानि, वृन्तवद्धानि च नालिबद्धानि च । सख्येयानि (संख्येय जीवानि) असंख्येयानि (असंख्येय जीवानि)
बोद्धव्यानि अनन्त जीवानि च ।। (प्रज्ञा०) यत्तु " पुष्पाणि चैकजीवानि मन्तव्यानी"-ति शीलाङ्काचार्यैरभिहितं तत् प्रामादिकम् , प्रज्ञापनासूत्रविरोधात् ।।
___ फलेषु मूलजीवमाश्रित्य प्रत्येकं द्वौ द्वौ जीबी स्तः । दोण्णि य जीवा फले भणिया" इति प्रज्ञापनावचनात् । वृक्षाः प्ररूपिताः, अथगुच्छादयः प्रोच्यन्ते
फूलो मे अनेक-संख्यात असंख्यात अथवा अनन्त जीव होते है । कहा भी है-"पुप्फा अणेगजीवा" फूल अनेक जीव वाले होते है ।
"जल में उत्पन्न होने वाले, स्थल में उत्पन्न होने वाले, हन्तवद्ध या नालिबद्ध फूल सख्यात, असंख्यात अथवा अनन्त जीव वाले समझने चाहिए। (मज्ञापनासूत्र)
"फूल एक जीव वाले होते हैं" यह गीलाङ्काचार्य का कथन भूलभरा है, क्यों कि यह प्रज्ञापनासूत्र से विरुद्ध है।
फलों में मूल जीव की अपेक्षा प्रत्येक दो-दो जीव है । प्रज्ञापना सूत्र में कहा है" फल में दो जीव कहे गये हैं।"
यहाँ तक वृक्षों का निरूपण किया । अव गुच्छ आदि के विषय में कहते है
માં અનેક સંખ્યાત અસંખ્યાત અથવા અનન્ત-જીત્ર હોય છે. કહ્યું પણ छे-'पुप्फा अणेगजीवा' "दू मने वा डाय छ "
“જલમાં ઉત્પન્ન થવાવાળાં, સ્થળમાં ઉત્પન્ન થવાવાળાં વૃત્તબદ્ધ અથવા નાલિબદ્ધ ફૂલ સંખ્યાત અસંખ્યાત અથવા અનન્ત જીવવાળાં છે, એમ સમજવું नये.” (प्रज्ञापनासूत्र).
ફૂલ એક જીવવાળાં હોય છે આ શીલાંકાચાર્યનું કથન ભૂલભર્યું છે, કેમકે તે પ્રજ્ઞાપના સૂત્રથી વિરુદ્ધ છે.
ફલેમાં મૂલ જીવની અપેક્ષા પ્રત્યેક બે-બે જીવ છે. પ્રજ્ઞાપનાસૂત્રમાં કહ્યું છે"सभा मे ७१ सा छे."
અહિં સુધી વૃક્ષોનું નિરૂપણ કર્યું, હવે ગુચ્છ આદિના વિષયમાં કહે છે