Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 735
________________ ६७५ आचारचिन्तामणि-टीका अध्य० १ उ. ६ मू. ८ उपसंहारः ज्ञपरिज्ञापूर्विका प्रत्याख्यानपरिज्ञा यथा भवति तं प्रकारं दर्शयति-तत् परिज्ञाये'-त्यादि । तद्-त्रसकायारम्भणम् , परिज्ञाय कर्मवन्धस्य कारणं भवतीत्यवबुध्य, मेधावो-हेयोपादेयविवेकनिपुणः, नैव स्वयं त्रसकायशस्त्रं समारभेतव्यापारयेत् , अन्यैर्वा नैव त्रसकायशस्त्रं समारम्भयेत् , त्रसकायशस्त्रं समारभामाणान् अन्यान् वा न समनुजानीयात्म्नानुमोदयेत् ।। ___ यस्यैते त्रसकायसमारम्भाः त्रसकायोपमर्दकसावधव्यापाराः, परिज्ञाता:ज्ञपरिज्ञया वन्धकारणत्वेन विदिताः, प्रत्याख्यानपरिज्ञया च परिहता भवन्ति, स एव परिज्ञातकर्मा-त्रिकरणत्रियोगैः परिवर्जितसकलसावद्यव्यापारः, मुनिर्भवति । ' इति ब्रवीमि ' इति । अस्य व्याख्यानं पूर्ववत् ।। सू० ८॥ ॥ इत्याचारागसूत्रस्याचारचिन्तामणिटीकायां प्रथमाध्ययने षष्ठ उद्देशकः संपूर्णः ॥ ज्ञपरिज्ञापूर्वक होने वाली प्रत्याख्यानपरिज्ञा का स्वरूप शास्त्रकार दिखलाते है त्रसकाय के आरंभ को कर्मबंध का कारण जानकर बुद्धिमान् अर्थात् हेय-उपादेय का विवेकी पुरुष स्वयं त्रसकाय के शस्त्र का उपयोग न करे, दूसरों से त्रसकाय के शस्त्र का उपयोग न करावे और त्रसकाय के शस्त्र का उपयोग करनेवाले का अनुमोदन न करे । जिसने त्रसकाय का घात करने वाले सावध व्यापारों को ज्ञपरिज्ञा से बंध का कारण समझ लिया है और प्रत्याख्यानपरिज्ञा से त्याग दिया है वही तीन करण तीन योग से सर्व सावध व्यापारों का ज्ञाता पुरुष मुनि होता है । 'त्ति बेमि' पदकी व्याख्या पहले के समान समझनी चाहिए ॥ सू० ८॥ श्री आचारागसूत्र के प्रथम अध्ययन का छठा उद्देश समाप्त १-६॥ જ્ઞપરિણાપૂર્વક થવાવાળી પ્રત્યાખ્યાનપરિજ્ઞાનું સ્વરૂપ શાસ્ત્રકાર બતાવે છેત્રસકાયના આરંભને કર્મબ ધનું કારણ જાણીને બુદ્ધિમાન અર્થાત્ હેય-ઉપાદેયને વિવેકી પુરૂષ પોતે ત્રસકાયના શસ્ત્રને ઉપયોગ કરે નહિ, બીજા પાસે ત્રસકાયના શસ્ત્રને ઉપગ કરાવે નહિ, અને ત્રસકાયના શસ્ત્રનો ઉપયોગ કરવાવાળાને અનુમોદન આપે નહિ. જેણે ત્રસકાયને ઘાત કરવાવાળા સાવદ્ય વ્યાપારેને જ્ઞપરિજ્ઞાથી બંધનું કારણ સમજી લીધું છે, અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યજી દીધું છે. તે ત્રણ કરણ, ત્રણ ચગથી सर्वसावधव्यापारीना ज्ञाता-१२ पु३५ मुनि डाय छे. 'त्ति वेत्ति' पहनी व्याभ्या પહેલાં પ્રમાણે સમજી લેવી જોઈએ. સૂ૦ ૮ના શ્રી આચારાંગસૂત્રના પ્રથમ અધ્યયનનો છઠ્ઠો ઉદ્દેશ સમાપ્ત, છેલા દા

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801