Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६८६
आचाराङ्गसूत्रे अथ सर्वथा वायुकायसमारम्भपरित्यागिनोऽनगारान् , तथा वायुकायसमारम्भमत्तान् द्रव्यलिङ्गिनश्च विविच्य प्रतिबोधयितुमाह-'लज्जमाणा.' इत्यादि।
अथ शस्त्रद्वारम्
मूलम्लज्जमाणा पुढो पास । अणगारा मो-त्ति एगे पवयमाणा जमिणं विख्वरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं, वाउसत्थं समारंभमाणा अण्णे अणेगरूवे पाणे विहिंसंति ॥ सू० २ ॥
छायालज्जमानाः पृथक् पश्य । अनगाराः स्म इति एके प्रवदमानाः, यदि विरूपरूपैः शस्त्रैः वायुकायसमारम्भेण, वायुकायशस्त्रं समारभमाणा अन्यान् अनेकरूपान् प्राणान् विहिंसन्ति ॥ सू० २॥
वायुकाय के समारंभ का सर्वथा त्याग करने वाले मुनियों को और वायुकाय के समारम्भ में प्रवृत्ति करने वाले द्रव्यलिंगियो को अलग-अलग बतलाने के लिए कहते हैं'लज्जमाणा.' इत्यादि ।
शस्त्रद्वारमूलार्थ-वायुकाय का समारम्भ करने में संकोच करने वाले अनगारों को अलग देखो, और कोई-कोई 'हम अनगार है' ऐसा कहते हुए नाना प्रकार के शस्त्रों से वायुझाय का समारम्भ करके, वायुकाय का समारम्भ करते हुए अन्य अनेक प्रकार के प्राणियों की हिंसा करते है उनको अलग देखो ।। सू० २ ॥
વાયુકાયના સમારંભને સર્વથા ત્યાગ કરવાવાળા મુનિઓને અને વાયુકાયના સમારંભમાં પ્રવૃત્તિ કરવાવાળા દ્રવ્યલિંગિઓને જુદા-જુદા બતાવવા માટે કહે છે – 'लज्जमाणा.' त्यादि.
शाમૂલાથ–વાયુકાયના સમારંભમાં સંકેચ કરવાવાળા અણગારેને જૂદા જાણે, અને કઈ-કઈ “અમે અણગાર છીએ' એવું કહેનારા અને નાના પ્રકારના શસ્ત્રથી વાયુકાય સમારંભ કરીને, વાયુકાય સમારંભ કરતા થકા બીજા અનેક પ્રકારના प्राणिमानी डिसा ४२ छ. तेने ५४ हा-ह! on. ॥ सू०२ ।।