Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 762
________________ - ७०२ आचारागसत्रे सावधव्यापाराः, अपरिज्ञाताः कर्मबन्धकारणेत्वेनानवगताः भवन्ति । अत्र अस्मिन्नेव वायुकाये, शस्त्रं मागुक्तमकारम् , असमारभमाणस्य अप्रयुजानस्य, इत्येते-पूर्वोक्ताः, आरम्भाः सावधव्यापाराः, परिज्ञाता भवन्ति-ज्ञपरिज्ञया परिज्ञाताः, मत्याख्यानपरिज्ञया परिवर्जिता भवन्तीत्यर्थः । ज्ञपरिज्ञापूर्विका प्रत्याख्यानपरिज्ञा यथा भवति, तं प्रकारं दर्शयति-तत् परिज्ञाय' इत्यादि । तद्-वायुकायारम्भणं, परिज्ञाय= कर्मवन्धस्य कारणं भवती' त्यवगत्य, मेधावी हेयोपादेयविवेकनिपुणः स्वयं वायुशस्त्रं नैव समारभेत नैव व्यापारयेत्, अन्यैर्वायुशस्त्रं नैव समारम्भयेत् , वायुशस्त्रं समारभमाणान् अन्यान् नैव समनुजानीयात् नैवानुमोदयेत् । यस्यैते वायुशस्त्रसमारम्भाः वायुकायमुद्दिश्य शस्त्रैस्तदुपमर्दनरूपाः का कारण नहीं समझता । अर्थात् उसे यह ज्ञान नहीं होता कि-'इन पाप-कृत्यों से मुझे कर्भ का बंध होगा' लेकिन इसी वायुकाय के विषय में शस्त्रों का आरंभ न करने वाला सावध व्यापारों को ज्ञपरिज्ञा से जानता है और प्रत्याख्यानपरिज्ञा से त्याग देता है । ज्ञपरिज्ञापूर्वक प्रत्याख्यानपरिज्ञा जिस प्रकार होती है सो दिखलाते है-वायुकाय के आरंभ को कर्मबंध का कारण जानकर हेयोपादेय का विवेक रखने वाला पुरुष स्वयं वायुशस्त्र का आरंभ न करे, दूसरों से वायुशस्त्र का आरंभ न करावे और वायुशन का आरंभ करनेवालों का अनुमोदन न करे। जिसने वायुकायसंबंधी इन आरंभों को अर्थात् सावध व्यापारों को ज्ञपरिज्ञा से સમજતા નથી. અર્થાત્ તેમને એ જ્ઞાન થયું નથી કે–“આ પાપકૃત્યોથી મને કર્મનો બંધ થશે. પરંતુ આ વાયુકાયના વિષયમાં શસ્ત્રોને આરંભ નહિ કરવાવાળા સાવ વ્યાપારને જ્ઞપરિજ્ઞાથી જાણે છે, અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યજી દે છે જ્ઞપરિઝાપૂર્વક પ્રત્યાખ્યાનપરિજ્ઞા જે પ્રમાણે હોય છે. તે બતાવે છે–વાયુકાયના આરંભને કર્મબંધનું કારણ જાણીને હેય-ઉપાદેયને વિવેક રાખવાવાળા પુરુષ પિતેજ વાયુશસ્ત્રનો આરંભ કરે નહિ બીજા પાસે વાયુશસને આરંભ કરાવે નહિ. અને વાયુશાસ્ત્રને આરંભ કરવાવાળાને અનુમોદન આપે નહિ. જે વાયુકાયસંબંધી એ આરંભેને અર્થાત સાવદ્ય વ્યાપારને પરિજ્ઞાથી ‘કર્મ

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801