________________
-
७०२
आचारागसत्रे सावधव्यापाराः, अपरिज्ञाताः कर्मबन्धकारणेत्वेनानवगताः भवन्ति ।
अत्र अस्मिन्नेव वायुकाये, शस्त्रं मागुक्तमकारम् , असमारभमाणस्य अप्रयुजानस्य, इत्येते-पूर्वोक्ताः, आरम्भाः सावधव्यापाराः, परिज्ञाता भवन्ति-ज्ञपरिज्ञया परिज्ञाताः, मत्याख्यानपरिज्ञया परिवर्जिता भवन्तीत्यर्थः ।
ज्ञपरिज्ञापूर्विका प्रत्याख्यानपरिज्ञा यथा भवति, तं प्रकारं दर्शयति-तत् परिज्ञाय' इत्यादि । तद्-वायुकायारम्भणं, परिज्ञाय= कर्मवन्धस्य कारणं भवती' त्यवगत्य, मेधावी हेयोपादेयविवेकनिपुणः स्वयं वायुशस्त्रं नैव समारभेत नैव व्यापारयेत्, अन्यैर्वायुशस्त्रं नैव समारम्भयेत् , वायुशस्त्रं समारभमाणान् अन्यान् नैव समनुजानीयात् नैवानुमोदयेत् ।
यस्यैते वायुशस्त्रसमारम्भाः वायुकायमुद्दिश्य शस्त्रैस्तदुपमर्दनरूपाः
का कारण नहीं समझता । अर्थात् उसे यह ज्ञान नहीं होता कि-'इन पाप-कृत्यों से मुझे कर्भ का बंध होगा'
लेकिन इसी वायुकाय के विषय में शस्त्रों का आरंभ न करने वाला सावध व्यापारों को ज्ञपरिज्ञा से जानता है और प्रत्याख्यानपरिज्ञा से त्याग देता है ।
ज्ञपरिज्ञापूर्वक प्रत्याख्यानपरिज्ञा जिस प्रकार होती है सो दिखलाते है-वायुकाय के आरंभ को कर्मबंध का कारण जानकर हेयोपादेय का विवेक रखने वाला पुरुष स्वयं वायुशस्त्र का आरंभ न करे, दूसरों से वायुशस्त्र का आरंभ न करावे और वायुशन का आरंभ करनेवालों का अनुमोदन न करे।
जिसने वायुकायसंबंधी इन आरंभों को अर्थात् सावध व्यापारों को ज्ञपरिज्ञा से સમજતા નથી. અર્થાત્ તેમને એ જ્ઞાન થયું નથી કે–“આ પાપકૃત્યોથી મને કર્મનો બંધ થશે. પરંતુ આ વાયુકાયના વિષયમાં શસ્ત્રોને આરંભ નહિ કરવાવાળા સાવ વ્યાપારને જ્ઞપરિજ્ઞાથી જાણે છે, અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યજી દે છે જ્ઞપરિઝાપૂર્વક પ્રત્યાખ્યાનપરિજ્ઞા જે પ્રમાણે હોય છે. તે બતાવે છે–વાયુકાયના આરંભને કર્મબંધનું કારણ જાણીને હેય-ઉપાદેયને વિવેક રાખવાવાળા પુરુષ પિતેજ વાયુશસ્ત્રનો આરંભ કરે નહિ બીજા પાસે વાયુશસને આરંભ કરાવે નહિ. અને વાયુશાસ્ત્રને આરંભ કરવાવાળાને અનુમોદન આપે નહિ.
જે વાયુકાયસંબંધી એ આરંભેને અર્થાત સાવદ્ય વ્યાપારને પરિજ્ઞાથી ‘કર્મ