Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 761
________________ आचारचिन्तामणि-टीका अध्य. १ उ ७ मू. ६ वायुविराधनापरिहारः ७०१ एत्थं सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवंति। तं परिणाय मेहावी व सयं वाउसत्थं समारंभेज्जा, णेवऽण्णेहिं वाउसत्थं समारंभावेज्जा, णेवऽण्णे वाउसत्थं समारंभते समणुजाणेज्जा, जस्से ते वाउसत्थसमारंभा परिणाया भवंति, से हु मुणी परिणायकम्मे-त्ति बेमि ॥ सू० ६ ॥ छायाअत्र शस्त्रं समारभमाणस्य इत्येते आरम्भाः अपरिज्ञाता भवन्ति । अत्र शस्त्रमसारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति । तं परिज्ञाय मेधावी नैव स्वयं वायुशस्त्र समारभेत, नैवान्यैर्वायुशस्त्रं समारम्भयेत् , नैवान्यान् वायुशस्त्रं समारममाणान् समनुजानीयात् । यस्यैते वायुशस्त्रसमारम्भाः परिज्ञाता भवन्ति, स खलु मुनिः परिज्ञातकर्मा, इति ब्रवीमि ॥ सू०६॥ टीकाअत्र अस्मिन् वायुकाये, शस्त्रपूर्वोक्तप्रकारं समारभणास्य व्यापारयतः, इत्येते पूर्वोक्ताः त्रिकरणत्रियोगैः कृता आरम्भा वायुकायोपमदनरूपाः को कर्मबंध का कारण नहीं समझता । वायुकाय में शस्त्रों का व्यापार न करने वाला इन व्यापारों को कर्मबंध का कारण समझता है। उसे जानकर विवेकी पुरुष स्वयं वायु शस्त्र का आरम्भ न करे, दूसरों से वायुशस्त्र का आरम्भ न करावे और वायुशस्त्र का आरम्भ करने वालों का अनुमोदन न करे । जो वायुकाय के शस्त्रो के व्यापार को जानता है वही मुनि है, वही सावद्य व्यापार का त्यागी है । ऐसा मैं कहता हूँ ॥ सू० ६ ॥ टीकार्थ-वायुकाय के विषय में पूर्वोक्त शस्त्रों का उपयोग करने वाला तीन करण तीन योग से किये जाने वाले और वायुकाय के घातक सावध व्यापारों को कर्मबंध કર્મબંધનું કારણ સમજતા નથી, વાયુકાયમાં શસ્ત્રોને વ્યાપાર નહિ કરવાવાળા તે વ્યાપારને કર્મબંધનું કારણ સમજે છે. તેને જાણીને વિવેકી પુરૂષ પોતે વાયુશાસ્ત્રને આરંભ કરે નહિ, બીજા પાસે વાયુશસ્ત્રનો આરંભ કરાવે નહિ, અને વાયુશાસ્ત્રને આરંભ કરવાવાળાને અનુમોદન આપે નહિ. જે વાયુકાયના શસ્ત્રોના વ્યાપારને જાણે છે તે भुनि छ. ते सावध व्यापान त्यागी छे. मावु-( मा प्रभार) हुँ ४९ छुः ॥ सू. ६॥ ટીકાથ-વાયુકાયના વિષયમાં પૂર્વોક્ત શસ્ત્રોને ઉપયોગ કરવાવાળા, ત્રણ કરણ ત્રણ ગથી કરવામાં આવતા અને વાયુકાયના ઘાતક સાવદ્ય વ્યાપારને કર્મબંધનું કારણ

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801