Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६९९
आचारचिन्तामणि-टीका अध्य. १ उ. ७ सू. ५ वायुविराधनादोषः ।
टीका-- तद् ब्रवीमि-वायुकायहिंसया यथा बहुविधाः माणिनः प्रणश्यन्ति, तत् कथयामि-संपातिमाः उत्पत्योत्पत्यपतनशीलाः, प्राणा: माणिनः सन्ति = वायुकायमाश्रित्व विद्यन्ते । एते संपातिमाः आहत्य-व्यजनतालन्तवस्त्रादिभिः प्रोद्भावितवायुकायादाघातं प्राप्य, संपतन्ति वायुवेगसमाकृष्टाः प्राणापगमायोद्विग्नास्तत्रैव वायुकाये संविशन्ति, संश्लिष्यन्तीत्यर्थः ।
स्पर्श चेति । स्पर्शोऽस्यास्तीति स्पर्शः स्पर्शवान् , तं स्पर्श वायुकायं, स्पृष्टाः =स्पर्शकर्तारः, आपत्वात् कर्तरि क्तः । एके वायुवेगसमाहताः प्राणिनः, संघातमापधन्ते-परस्परसंघर्षेण गात्रसंकोचं प्राप्नुवन्ति ।
ये तत्र वायुकाये संपतिताः संघातमापद्यन्ते, ते तत्रयायुकाये
टीकार्थ-वायु की हिंसा से अनेक प्रकार के प्राणियो का घात किस प्रकार होता है सो कहता हूँ । संपातिम अर्थात् उड-ऊडकर पड़ने वाले अनेक जीव वायुकाय के आश्रित रहते हैं। ये संपातिम जीव पंखा, तालवृन्त-पंखा कि एक जाति, वस्त्र आदि से ऊदीरणा की हुई वायुकायद्वारा आघात पाकर गिर पडते हैं, अर्थात् वायु के वेग से खिंचकर घबराये हुए वायुकाय के साथ हो जुड-से जाते है।
यहाँ स्पर्श का अर्थ हैं स्पर्शवान् अर्थात् वायु । कोई-कोई वायु के वेग से आहत हुए जीव संघात को प्राप्त होते है अर्थात् परस्पर रगड खाकर सिकुड जाते है ।
वायुकाय में पड़े हुए जो जीव सिकुड जाते है वे वायुकाय के आघात से
ટીકાઈ–વાયુકાયની હિંસાથી અનેક પ્રકારનાં પ્રાણીઓને ઘાત કેવી રીતે થાય છે. તે હું કહું છું –સંપાતિમ-ઉડી-ઉડીને પડવાવાળા અનેક જીવ વાયુકાયના આશ્રયે રહે છે. તે સંપાતિમ જીવ, પંખા, તાડપત્ર, વસ્ત્ર આદિથી ઉદીરણા કરાએલા વાયુકાયદ્વારા આઘાત પામીને પડી જાય છે. અર્થાત્ વાયુના વેગથી ખેંચાઈને ગભરાએલા વાયુકાયની સાથે જ જોડાઈ જાય છે.
અહીં સ્પશને અર્થ છે સ્પર્શવાન–અર્થાત વાયુ કેઈકે વાયુના વેગથી આહત-તાડન કરાએલા જીવ સંઘાત-જથાપટ્ટાને પ્રાપ્ત થાય છે. અર્થાત્ પરસ્પર ઘસડાઈને સંકોચાઈ જાય છે.
વાચકાયમાં પડેલા જે જ સંકોચાઈ જાય છે તે વાયુકાયના આઘાતથી મૂર્શિત