Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 759
________________ ६९९ आचारचिन्तामणि-टीका अध्य. १ उ. ७ सू. ५ वायुविराधनादोषः । टीका-- तद् ब्रवीमि-वायुकायहिंसया यथा बहुविधाः माणिनः प्रणश्यन्ति, तत् कथयामि-संपातिमाः उत्पत्योत्पत्यपतनशीलाः, प्राणा: माणिनः सन्ति = वायुकायमाश्रित्व विद्यन्ते । एते संपातिमाः आहत्य-व्यजनतालन्तवस्त्रादिभिः प्रोद्भावितवायुकायादाघातं प्राप्य, संपतन्ति वायुवेगसमाकृष्टाः प्राणापगमायोद्विग्नास्तत्रैव वायुकाये संविशन्ति, संश्लिष्यन्तीत्यर्थः । स्पर्श चेति । स्पर्शोऽस्यास्तीति स्पर्शः स्पर्शवान् , तं स्पर्श वायुकायं, स्पृष्टाः =स्पर्शकर्तारः, आपत्वात् कर्तरि क्तः । एके वायुवेगसमाहताः प्राणिनः, संघातमापधन्ते-परस्परसंघर्षेण गात्रसंकोचं प्राप्नुवन्ति । ये तत्र वायुकाये संपतिताः संघातमापद्यन्ते, ते तत्रयायुकाये टीकार्थ-वायु की हिंसा से अनेक प्रकार के प्राणियो का घात किस प्रकार होता है सो कहता हूँ । संपातिम अर्थात् उड-ऊडकर पड़ने वाले अनेक जीव वायुकाय के आश्रित रहते हैं। ये संपातिम जीव पंखा, तालवृन्त-पंखा कि एक जाति, वस्त्र आदि से ऊदीरणा की हुई वायुकायद्वारा आघात पाकर गिर पडते हैं, अर्थात् वायु के वेग से खिंचकर घबराये हुए वायुकाय के साथ हो जुड-से जाते है। यहाँ स्पर्श का अर्थ हैं स्पर्शवान् अर्थात् वायु । कोई-कोई वायु के वेग से आहत हुए जीव संघात को प्राप्त होते है अर्थात् परस्पर रगड खाकर सिकुड जाते है । वायुकाय में पड़े हुए जो जीव सिकुड जाते है वे वायुकाय के आघात से ટીકાઈ–વાયુકાયની હિંસાથી અનેક પ્રકારનાં પ્રાણીઓને ઘાત કેવી રીતે થાય છે. તે હું કહું છું –સંપાતિમ-ઉડી-ઉડીને પડવાવાળા અનેક જીવ વાયુકાયના આશ્રયે રહે છે. તે સંપાતિમ જીવ, પંખા, તાડપત્ર, વસ્ત્ર આદિથી ઉદીરણા કરાએલા વાયુકાયદ્વારા આઘાત પામીને પડી જાય છે. અર્થાત્ વાયુના વેગથી ખેંચાઈને ગભરાએલા વાયુકાયની સાથે જ જોડાઈ જાય છે. અહીં સ્પશને અર્થ છે સ્પર્શવાન–અર્થાત વાયુ કેઈકે વાયુના વેગથી આહત-તાડન કરાએલા જીવ સંઘાત-જથાપટ્ટાને પ્રાપ્ત થાય છે. અર્થાત્ પરસ્પર ઘસડાઈને સંકોચાઈ જાય છે. વાચકાયમાં પડેલા જે જ સંકોચાઈ જાય છે તે વાયુકાયના આઘાતથી મૂર્શિત

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801