Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 768
________________ ७०८ आचाराङ्गसूत्रे मुखवस्त्रिकावन्धनं स्वीकुर्वन्त्येव । उक्तञ्च जिनप्रतिशिष्यपूर्ण भद्रगणिकृतातिमुक्तकचरित्रे (श्लोकेषु ८०-८१-८२ )– " अथानन्यमुखस्तिष्ठन्, पुरतो निश्वलासनः । प्राब्जलिवंदनद्वारे, दधानो मुखवत्रिकाम् ॥ ८० ॥ इत्यादि यावत् श्रावास श्रुतस्यार्थ - मतिमुक्तमुनिर्मुदा " ॥ २ ॥ इति विक्रमसंवत्सरे द्वयशीत्यधिकद्वादशशत (१२८२ ) परिमिते पूर्णभद्रगणिना विरचितोऽयमतिमुक्तकचरित्रनाधेयो ग्रन्थः, यस्यास्मिन् विक्रमसंवत्सरे द्वयधिकद्विसहस्र (२००२) परिमिते विंशत्यधिकसप्तशत (७२०) वर्षाणि व्यतीतानि, इतथ स्फुटमेतदवगम्यते मुखवस्त्रिकाबन्धनं सादर परिगृहीतं तेषामाचार्यैस्तदनुयायिभिश्च । निषेध करते है । परन्तु उनके आचार्य मुखवस्त्रिका बांधना स्वीकार करते है । निपति के शिष्यपूर्णभद्रगणिविरचित 'अतिमुक्तकचरित्र' (श्लोक ८०-८१-८२ ). में कहा है: " पर - पदार्थों में सुख न मानने वाला, निश्चल आसन से सामने हाथ जोडकर मुख पर मुँहपती धारण किये हुअ अतिमुक्तक मुनिने श्रुतका अर्थ सुना ॥८०-८२ ॥ विक्रम संवत १२८२ में पूर्णभद्र गणिने यह अतिमुक्तकचरित्र नामक ग्रंथ लिखा है । इस संवत् २००२ तक उसे ७२० वर्ष हो चुके हैं । इस से स्पष्ट ज्ञात होता है कि उनके आचार्योंने और उनके अनुयायियोंने मुखवस्त्रिका का बाँधना आदरपूर्वक अंगीकार किया है | કરે છે. પરન્તુ તેમના આચાર્ય મુખવસ્ત્રિકા આંધવાનું સ્વીકાર કરે છે. જિનપતિના શિષ્ય પૂર્ણ ભદ્રગણિ–વિરચિત ‘ અતિમુક્તકચરિત્ર ’માં ક્ષેાક ૮૦-૮૧-૮૨માં કહ્યું છેઃ પર પદાર્થોમાં સુખ નહિ માનવાવાળા નિશ્ચલ આસનથી સામે હાથ જોડીને સુખપર સુંહપત્તી ધારણ કરેલા ‘અતિમુક્તક' મુનિએ શ્રુતના અથ સાંભળ્યે. ૮૦-૮૨ વિક્રમ સંવત્ ૧૨૮૨માં પૂર્ણભદ્ર ગણિએ આ અતિમુકતકચરિત્ર નામના ગ્રંથ લખ્યા છે. આ સવત્ ૨૦૦૨ સુધીમાં તેને ૭૨૦ વર્ષ વ્યતીત થઈ ચૂકયાં છે. એથી સ્પષ્ટ જાણમાં આવે છે કે તેમના આચાર્ચીએ અને તેમના અનુયાયિઓએ સુખવકિા આંધવાનું આદરપૂર્વક અંગીકાર કર્યુ` છે.

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801