Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 765
________________ आचारचिन्तामणि-टीका अध्य० १ उ. ७ मू. ६ मुखवस्त्रिकाविचारः ७०५ समारम्भः ग्रन्थमोहमारनरकरूपस्तस्मादहितोऽयमिति मत्वा वायुकायविराधनया शान्तिमार्गावलम्बिनः संयमिनः प्राणान् धारयितुमपि नावकाङ्क्षन्तीत्यत्रैवोद्देशे समुपदिशता भगवता भाषणयतनारूपं मुखवस्त्रिकावन्धनमिति सूचितम् । उक्तञ्च समुत्थानसूत्रे " ........तओ पच्छा गोयमा ! सलिंगे मुहपत्तिं मुहेण सद्धिं बंधे ॥१॥ मुहपत्तीःणं भंते ! किंपमाणा ? गोयमा ! मुहप्पमाणा मुहपत्ती । मुहपत्ती णं मंते ! कस्स वत्थस्स कडे ? गोयमा ! एगस्सवि सेयवत्थस्स णं अट्ठपुडलाए मुहपत्तिं करेह ॥२॥ कस्सष्टुं मुहपत्तीए णं अट्ठ पुडलाई ? गोयमा ! अट्टकम्मदहणटुं ॥ मुहपत्ती णं भंते ?, कहं बंधे ?, गोयमा! एगकन्नेण दुच्चकन्नप्पमाणेण दोरेण सद्धिं मुहे बंधेह । मुहपत्तीएणं भंते ! के अहे ?, गोयमा ? जण्णं मुहअंते सइ वट्टति से तेणद्वेणं मुहपत्ती । कस्सलुभंते ! मुहपत्तिं मुहेणसद्धिं बंधे ?, गोयमा ! सलिंगवाउजीवरक्खणटुं ॥३॥ जइ णं भंते ! मुहपत्ती वाउजीवरक्खणट्ठाए तो किं सुहुमवाउकायजीवरक्खणहाए वा वायरवाउकायजीवरक्खणडाए वा ? गोयमा! णोति सुहुमवाउकायजीवरक्खणट्ठाए वायरवाउकायजीवरक्खणट्ठाए । नो-ति अविसेसं, एवं ते सव्वेवि अरिहंता पवुच्चंति ॥ ४ ॥" इति । यह वायुकाय का समारंभ ग्रन्थ है, मोह है, मार है, नरक है और इस कारण अहितकारी है, अत एव शान्ति-मोक्षमार्ग का अवलम्बन करने वाले संयमी वायुकाय की विराधना करके अपने प्राणों की भी इच्छा नहीं करते । इसी उद्देश में भगवान् ने उपदेश देते हुए भाषा यतनारूप मुखवस्त्रिका का बाँधना सूचित किया है । समुत्थान सूत्र में कहा भी है: સમારંભ ગ્રંથ છે, એહ છે, માર છે, નરક છે, અને તે કારણે અહિતકારી છે. એટલા માટે શાંતિ–મોક્ષ માર્ગનું અવલંબન કરવાવાળા સંયમી વાયુકાયની વિરાધના કરીને પિતાના પ્રાણની પણ ઈચ્છા કરતા નથી. આ ઉદ્દેશમાં ભગવાને ઉપદેશ આપતા થકા ભાષા યતનારૂપ મુખવસ્ત્રિકા બાંધવાની સૂચના કરી છે. સમુત્થાનસૂત્રમાં કહ્યું પણ છે – प्र. आ.-८९

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801