Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य० १ उ. ७ मू. ६ मुखवस्त्रिकाविचारः ७०५ समारम्भः ग्रन्थमोहमारनरकरूपस्तस्मादहितोऽयमिति मत्वा वायुकायविराधनया शान्तिमार्गावलम्बिनः संयमिनः प्राणान् धारयितुमपि नावकाङ्क्षन्तीत्यत्रैवोद्देशे समुपदिशता भगवता भाषणयतनारूपं मुखवस्त्रिकावन्धनमिति सूचितम् । उक्तञ्च समुत्थानसूत्रे
" ........तओ पच्छा गोयमा ! सलिंगे मुहपत्तिं मुहेण सद्धिं बंधे ॥१॥
मुहपत्तीःणं भंते ! किंपमाणा ? गोयमा ! मुहप्पमाणा मुहपत्ती । मुहपत्ती णं मंते ! कस्स वत्थस्स कडे ? गोयमा ! एगस्सवि सेयवत्थस्स णं अट्ठपुडलाए मुहपत्तिं करेह ॥२॥
कस्सष्टुं मुहपत्तीए णं अट्ठ पुडलाई ? गोयमा ! अट्टकम्मदहणटुं ॥
मुहपत्ती णं भंते ?, कहं बंधे ?, गोयमा! एगकन्नेण दुच्चकन्नप्पमाणेण दोरेण सद्धिं मुहे बंधेह । मुहपत्तीएणं भंते ! के अहे ?, गोयमा ? जण्णं मुहअंते सइ वट्टति से तेणद्वेणं मुहपत्ती । कस्सलुभंते ! मुहपत्तिं मुहेणसद्धिं बंधे ?, गोयमा ! सलिंगवाउजीवरक्खणटुं ॥३॥
जइ णं भंते ! मुहपत्ती वाउजीवरक्खणट्ठाए तो किं सुहुमवाउकायजीवरक्खणहाए वा वायरवाउकायजीवरक्खणडाए वा ? गोयमा! णोति सुहुमवाउकायजीवरक्खणट्ठाए वायरवाउकायजीवरक्खणट्ठाए । नो-ति अविसेसं, एवं ते सव्वेवि अरिहंता पवुच्चंति ॥ ४ ॥" इति । यह वायुकाय का समारंभ ग्रन्थ है, मोह है, मार है, नरक है और इस कारण अहितकारी है, अत एव शान्ति-मोक्षमार्ग का अवलम्बन करने वाले संयमी वायुकाय की विराधना करके अपने प्राणों की भी इच्छा नहीं करते । इसी उद्देश में भगवान् ने उपदेश देते हुए भाषा यतनारूप मुखवस्त्रिका का बाँधना सूचित किया है । समुत्थान सूत्र में कहा भी है:
સમારંભ ગ્રંથ છે, એહ છે, માર છે, નરક છે, અને તે કારણે અહિતકારી છે. એટલા માટે શાંતિ–મોક્ષ માર્ગનું અવલંબન કરવાવાળા સંયમી વાયુકાયની વિરાધના કરીને પિતાના પ્રાણની પણ ઈચ્છા કરતા નથી. આ ઉદ્દેશમાં ભગવાને ઉપદેશ આપતા થકા ભાષા યતનારૂપ મુખવસ્ત્રિકા બાંધવાની સૂચના કરી છે.
સમુત્થાનસૂત્રમાં કહ્યું પણ છે – प्र. आ.-८९