Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 756
________________ आचारागसत्रे छायास तत् संवुध्यमान आदानीयं समुत्थाय श्रुत्वा खलु भगवतः अनगाराणां वा अन्तिके इहैकेपां ज्ञातं भवति-एप खलु ग्रन्थः, एष खलु मोहः, एप खलु मारः, एष खलु नरकः, इत्यर्थ गृद्धो लोकः, यदिमं विरूपरूपैः शस्त्रैः वायुकर्मसमारम्भेण वायुशस्त्रं समारभमाणः अन्यान् अनेकरूपोन् प्राणान् विहिनस्ति ॥ सू० ४ ॥ ___टीकायः खलु भगवतः तीर्थङ्करस्य, अनगाराणां तदीयश्रमणनिर्ग्रन्थानां वा अन्तिके श्रुत्वा आदानीयम्-उपादेयं सर्वसावद्ययोगविरतिरूपं चारित्रं समुत्थाय= अङ्गीकृत्य, विहरति, स तत्वायुकाय समारम्भणं संवुध्यमानः अहिताबोधिजनकत्वेन विज्ञाता सन्नेवं विभावयति इह-मनुष्यलोके, एकेषां श्रमणनिग्रन्थोपदेशसंजातसम्यगवबोधवैराग्याणामात्मार्थिनामेव, ज्ञातं विदितं भवति । किं ज्ञातं भवतीत्याकाङ्क्षायामाह--'एष खलु ग्रन्थः' इत्यादि। ___ एपः वायुशस्त्रसमारम्भः खलु-निश्चयेन ग्रन्थः कर्मवन्धः, कारणे टीकार्थ- जिस पुरुषने तीर्थंकर भगवान् या उनके अनुयायी श्रमण निर्ग्रन्थों के मुखारविन्द से सुनकर सर्व सावद्य का त्यागरूप संयम अंगीकर किया है वह वायुकाय के समारंभ को अहितकर और अबोधिजनक समझता हुआ इस प्रकार विचारता है इस लोक में श्रमण निग्रंथों के उपदेश से सम्यग्ज्ञान और वैराग्य प्राप्त करने वाले आत्मार्थी जनों को ही यह विदित होता है कि वायुशस्त्र का यह समारंभ निश्चितरूप से कर्मबंध का कारण है। कारण में ટીકાથ–જે પુરુષે તીર્થકર ભગવાન અથવા તેમના અનુયાયી શ્રમણ-નિર્ચના સુખારવિન્દથી સાંભળીને સર્વ સાવદ્યના ત્યાગરૂપ સંયમ અંગીકાર કર્યો છે, તે વાયુકાયના સમારંભને અહિતકર અને અબાધિજનક સમજતા થકા આ પ્રમાણે વિચારે છે આ લોકમાં શ્રમણ નિગ્રન્થના ઉપદેશથી સમ્યજ્ઞાન અને વૈરાગ્ય પ્રાપ્ત કરવાવાળા આત્માર્થી જીવને જ એ જાણવામાં છે કે – વાયુશસ્ત્ર અને સમારંભ નિશ્ચિતરૂપથી કર્મબંધનું કારણ છે. કારણમાં

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801