Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य. १ उ. ७ सू. १ वायुकायविराधनाविवेकः ६८१
अन्यत्र च-" मर्तव्यमिति यद्दखं, पुरुषस्योपजायते ।
शक्यस्तेनानुमानेन, परोऽपि परिरिक्षतुम् " ॥१॥ इति । ___ स्वपर-सुखदुःखयास्तुल्यत्ववेदिनो न वायुकायं विराधयन्तीत्याह'इह शान्तिगताः' इत्यादि। इह-जिनप्रवचने, शान्तिगताः स्वपरसुखदुःखयोः समत्वविज्ञानाद् औपशमिकभावं प्राप्ताः सम्यक्त्विन इत्यर्थः यद्वा-शान्तिः सावधव्यापारपरिहारः, तामुपगताः द्रविकाः रागद्वेषरहिताः, यद्वा-द्रवः= संयमः कर्मद्रवणकारित्वात् , स विद्यते येषां ते द्रविकाः= कर्मनिवारणशीला: संयमिनः जीवितम् व्यजनादिना वायुकायस्य समारम्भेण प्राणान् परिरक्षितुं नावकाङ्क्षन्ति नेच्छन्ति ।
दूसरी जगह कहा है__ तेरा मरना ही अच्छा है, ऐसा वाक्य सुनने मात्र से पुरुष को जो दुःख होता है, इसी में अंदाज लगाकर दूसरों की रक्षा करनी चाहिए " ।१।
जो पुरुष स्व-पर सुख-दुःख को समान समझते हैं वे वायुकाय की विराधना नहीं करते, यही बात कहते हैं:
जिनशासन में अपने और पराये सुख-दुःख को समान समझकर जो उपशम भावको प्राप्त हुए हैं अर्थात् सम्यग्दृष्टि है, अथवा पापमय व्यापारों के त्यागी है, तथा राग-द्वेष से रहित हैं, अथवा कर्मों को निवारण करनेवाले संयम से विभूषित हैं, वे पंखा आदि से वायुकाय का समारम्भ करके अपने प्राणों की रक्षा करने की इच्छा नहीं करते।
બીજી જગ્યાએ પણ કહ્યું છે કે –
તારે મરવું જ સારું છે.” એ પ્રમાણે સાંભળવાથી પુરુષને જે દુઃખ થાય छ. ते मनुमानथी मीनी रक्षा ४२वी नये. ॥१॥
२५३५ २१-५२ना (पोतानां मने ॥२४ाना) सुम-दुःपने समान समो छ, તે વાયુકાયની વિરાધના કરતા નથી. તે વાત કહે છે
જિન શાસનમાં પિતાનાં અને બીજાનાં સુખ-દુઃખને સમાન સમજીને જે ઉપશમ ભાવને પ્રાપ્ત થયા છે, અર્થાત્ સમ્યગ્દષ્ટિ છે, અથવા પાપમય વ્યાપારના ત્યાગી છે. તથા રાગ દ્વેષથી રહિત છે, અથવા કર્મોનું નિવારણ કરવાવાળા સંયમથી વિભૂષિત છે તે પંખા આદિથી વાયુકાયનો સમારંભ કરીને પિતાના પ્રાણની રક્ષા કરવાની ઈચ્છા કરતા નથી. प्र. आ-८६