Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्यं. १ उ. ६ सू. ४ ससमारम्भकाः
मूलम् —
लज्जमाणा पुढो पास, अणगारा मोति एगे पत्रयमाणा, जमिणं, त्रिरूवरूवेहि सत्थेहिं तसकायसमारंभेणं, तसकायसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसति ॥ सू० ४ ॥
६५९
छाया
लज्जमानाः पृथक् पश्य, अनगाराः स्मः, इति एके प्रवदमानाः, यदिमं विरूपरूपैः शस्त्रैः त्रसकायसमारम्भेण, त्रसकायशस्त्रं समारभमाणा अन्यान् अनेकरूपान् माणान् विहिंसन्ति | ० ४ ॥
टीका
लज्जमानाः=परमकरुणयाऽऽर्द्रहृदयतया सकायसमारम्भे पराङ्मुखाः त्रसकायसमारम्भपरित्यागिनोऽनागारा इत्यर्थः । पृथक = विभिन्नाः, केचित्प्रत्यक्षज्ञानिनोऽवधिमनःपर्यय केवलिनः केचित्-परोक्षज्ञानिनो भावितात्मानः, सन्तीति पश्य । यद्वा-पृथक - द्रव्यलिङ्गिभ्यः पृथग्भावेन सन्तीति पश्य । इमे त्रस -
,
मूलार्थ – सकाय के आरंभ में संकोच करने वाले ( अनगारों को) अलग समझो | 'हम अनगार हैं' ऐसा कहने वाले कोई-कोई ( द्रव्यलिंगी) नाना प्रकार के शस्त्रों का प्रयोग करते हुए और भी अनेक प्रकार के प्राणियों की हिंसा करते है उनको अलग देखो ॥ सू० ४ ॥
टीकार्थ — परम करुणा से जिनका हृदय द्रवित है ऐसे अनगार त्रसकाय के आरंभ से सर्वथा विमुख रहते है । ये अनगार अलग-अलग हैं । कोई अवधिज्ञानी, कोई मन:पर्ययज्ञानी और कोई केवलज्ञानी हैं । कोई-कोई परोक्षज्ञानी भाविमात्मा है,
1
મૂલા—ત્રસકાયના આરભમાં સકેચ કરવાવાળા અણુગારાને અલગ-જુદાसमले, · અમે અણુગાર છીએ' એ પ્રમાણે કહેવાવાળા કાઈ કાઈ દ્રવ્યલિંગી, નાના પ્રકારનાં શસ્ત્રથી ત્રસકાયના આરંભ કરીને, ત્રસકાયનાં શસ્ત્રોને પ્રયોગ કરતા થકા બીજા પણ અનેક પ્રકારના પ્રાણીઓની હિંસા કરે છે. તેને અલગ જુએ. IIસૂ॰ ૪II
ટીકા—પરમ કરૂણાથી જેનું હૃદય દ્રવિત છે એવા અણુગાર ત્રસકાયના આરભથી સથા વિમુખ રહે છે દૂર રહે છે. તે અણુગાર અલગ-અલગ છે. કેઈ अवधिज्ञानी, अर्ध भनः - पर्ययज्ञानी, रमने अर्थ ठेवलज्ञानी छे, अर्ध- अर्ध परोक्षज्ञानी