Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य० १ उ. ६ सु. ६ त्रसहिंसाया ग्रन्थादिता ६६७ मारे, एस खलु णरए, इच्चत्यं गढिए लोए, जमिण विरूवरूवेहि सत्थेहिं तसकायसमारंभेण, तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिसइ ।। सू०६॥
छायास तत् संबुध्यमान आदानीयं समुत्थाय श्रुत्वा भगवतोऽनगाराणां वा अन्तिके, इहैकेषां ज्ञातं भवति-एष खलु ग्रन्थः एष खलु मोहः, एष खलु मारः, एष खलु नरकः । इत्यर्थ गृद्धो लोकः, यदिमं विरूपरूपैः शस्त्रैः त्रसकायसमारम्मेण सकायशस्त्रं समारभमाणोऽन्यान् अनेकरूपान् प्राणान् विहिनस्ति । सू०६॥
टीकायः खलु भगवतः तीर्थङ्करस्य, अनगाराणां तदीयश्रमणनिर्ग्रन्थानां या अन्तिके श्रुत्वा, आदानीयम्-उपादेयं सर्वसावद्ययोगविरतिरूपं चारित्रं, समुत्थाय-अङ्गीकृत्य, विरहति, स तत्स कायसमारम्भणं संबुध्यमानः अहिताबोधिजनकत्वेन विज्ञाता सन् एवं विभावयतिग्रन्थ है, यह मोह है, यह मार है, यह नरक है । लोलप लोग नाना प्रकार के शस्त्रों द्वारा त्रसकायका आरंभ करके, त्रसकायका आरंभ करते हुए अनेक प्रकारके अन्य प्राणियोंका (भी) विराधाता करते हैं । सू० ६ ॥
___टीकार्थ-जो पुरुष भगवान् तीर्थंकर के मुख से अथवा उनके अनुयायी निर्ग्रन्थ श्रमणों के मुख से सुनकर सर्व सावद्य के त्यागरूप चारित्र को अंगोकार करके विचरता है, वह त्रसकाय के समारंभ को अहितकर और अबोधिजनक समझता है । वह इस प्रकार सोचता है
ગ્રન્થ છે, આ મેહ છે, આ માર છે; આ નરક છે, લોલુપ લેક નાના પ્રકારનાં શદ્વારા ત્રસકાયને આરંભ કરીને, ત્રસકાયને આરંભ કરતા થકા અનેક પ્રકારના मन्य प्रमान पर घात ४२ छ. ॥१० ॥
ટીકાથ–જે પુરૂષ ભગવાન તીર્થંકરના મુખથી અથવા તેમના અનુયાયી નિગ્રંથ શ્રમણોના સુખથી સાંભળીને સર્વ સાવદ્ય ત્યાગરૂપ ચારિત્રને અંગીકાર કરીને વિચરે છે તે ત્રસકાયના સમારંભને અહિતકર અને અબાધિકર-અબોધિ ઉત્પન્ન કરનાર સમજે છે. તે આ પ્રમાણે વિચાર કરે છે
-